________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
दात्रुजय
माहार
॥१६॥
॥ कोटिरेका च नार्गनां । पंचाशत्कोटिपत्तयः ।। ५३ ॥ तेषां च सैन्ये प्रत्येक-मेवमासन बलोर्जिताः॥ समरे ये प्रसप॑तः । साते नासुरैरपि ॥ए॥ महासैन्यानि संमील्य । मदोया यवनास्ततः ॥ अदृष्टपरसैन्यास्ते । चक्रिणे चुकुपुस्तरां ॥ ५ ॥ संनूय क्रोधदुर्मत्ता । मन्यमानास्तृणं जगत् ॥ संवर्मिणः शस्त्रनृतो । धावंतिस्म महाबलाः ॥ ६ ॥ नरतस्याग्रसैन्येन । युयुधुस्ते महौजसः ।। वर्षतः शरधारानिः । प्रलयस्य घना इव ॥७॥ नत्प्लुतंतोऽतिगर्जतः । कुर्वतो भुजपीमनं ॥ रणांगणे विनांतिस्म । नटा श्व नटाः स्फुटाः ॥ए॥
कोपात्केऽपि करालादाः । साक्षात्दतजवर्षिणः ॥ श्राकृवंतो रिपुक्षेत्रात् । कात्रं तेज वावभुः ॥ ॥ ॥ दयानां देषितैः कुंजि-गर्जितै रनचीत्कृतैः ॥ नटानां सिंहनादैश्च । चुमान्ने भुवनं नयात् ॥५०॥ वितिनृठिखरैर्वृदै-रस्वैरप्यायसै रुपा ॥ मिथो युयुधिरे वीराः। स्वेषु स्वेषु जयोन्मुखाः ॥ १॥ नदमदम्पातेन । मुनरैः केऽपि केऽपि च ॥ शरैः परशुन्निः खः । शत्रून केचिदयोधयन् ॥ २॥ म्लेछैः क्रूराशयैश्चक्रि-सैन्यं किंचिउपजुतं ॥ मदावातैरिव वनं । दुर्जनेरिव सजनः ॥ ३॥ त्रस्यन स्यन् पतन मूर्छन् । पश्यन सर्वत्र वर्जय
॥१६॥
For Private And Personal use only