________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥१५॥
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
तन्मणिरत्नं स । चतुरंगुलमाददे || २ || कुंनिकुंने समारोप्य । तदनं चक्रपृष्टगः ॥ चतुरंगचमूयुक्तो । गुहाद्वारं विवेश सः ॥ ८३ ॥ अष्टसुवर्णप्रमाणं । स जग्राहाष्टकर्णिकं ॥ - दशापि योजनानि । तमोऽरिं का किलीमसिं ॥ ८४ ॥ यहव्यूहश्रितेनासौ । तेनास्याः पार्श्वयोर्द्वयोः ॥ योजनांते योजनांते । मंगलान्यालिखन् ययौ ॥ ८५ ॥ तदुद्योतेन निर्गन । निम्नगोन्निम्नगे नृपः || निम्नगे प्राप गंजी रे । श्राज्ञालेखे कृते इव ।। ८६ ।।
तुंबी फल मिवैकस्या - मुन्मज्जति शिलापि हि || शिलेव तुंबीफलम - प्यन्यस्यां तु निमजति ॥ ८७ ॥ कृतायां ते वईकिना । पद्यायामुदलंघयन् ॥ गुहायाश्चोत्तरं द्वारं । प्रापडुत्तरयानकृन् ॥ ८८ ॥ प्राग्द्वारोद्घाटन या दिवोत्तरकपाटकौ ॥ स्वयमुज्जघटाते तौ । निर्ययौ चक्रमादितः || ८ || पंचाशद्योजनायामां । तामतिक्रम्य कंदरां ॥ नदग्नरतवर्षाई । विजेतुं प्रययौ नृपः ॥ ५० ॥ उत्पाताः समजायत । म्लेच्छानां तत्र वासिनां । प्रसर्पति म होना | कृत इव तेऽप्यलं ॥ ५१ ॥ कालचक्रः कालदंष्ट्रः । करालः कालदारुणः ॥ वरुवामुखश्च सिंहो । म्लेखानामधिपा अमी ॥ ५२ ॥ हयानां कोटयः पंच । रथानां दश कोटयः
For Private And Personal Use Only
माहा०
॥१५॥