________________
Acharya Sh Kal
a
nd
Shun Mahavir Jain Aradhana Kendre
शत्रुजय
माहा
अध्यक्षतामधिगच्छति ॥ १५॥ प्रत्यूरे चिंतयित्वेति । किंचिदिग्मुखमप्यसौ ॥ प्रतस्थे स्वस्थ्य- त्तित्वा-न मनागपि दुःखितः ॥ १३ ॥ भ्रमन्नेवं भुवो नागे । निध्यातक्रोधपावकः ॥ समचित्तः स सत्वेषु । गिरि कोल्लाकमाप्तवान् ॥ १५ ॥ श्तश्च पश्चिमे यामे। यामिन्या जातमत्सरः॥ पूर्ववैरी तदा यदः । प्रत्यक्षस्तत्पुरोऽत्नवत् ॥ १५ ॥ करालदृग्गदापाणी-रक्तास्यो ब्रमयन् ब्रुवं ॥ सोऽवदत्तं प्रति क्रोधो-देकोऽततरं वचः ॥ १६ ॥ स्मराधेन त्वया हत्वा । यन्मां मत्कामिनी हृता ॥ स्मरसि नियसे तेना-धुना त्वं दैवतं स्मर ॥ १७॥ मदाधेन विधीयते । पापान्यापातसौख्यतः ॥ समये दारुणानि स्यु-स्तानीति समरं कुरु ॥ १७॥ - त्युक्ते मौनमाधाय । स्थिते नरपतौ सति ॥ तमुत्पाट्य महायदों-तरिदं हणतो ययौ ॥१॥ ततः पर्वतमध्यस्थ-गुहायां स च गुह्यकः ॥ प्रदिप्य विविधैवैधै- बंबंध नृपतिं क्रुधा ॥२॥
ताड्यमानः सोंघ्रिघातैः । पिट्यमानश्चपेटया ॥ पूर्वनिर्मितपापानां । प्रायश्चित्तमिवामृशत् ॥ ॐ॥१॥ पर्वताग्रे समुझेऽपि । कंटकिधुवनेऽवटे ॥ देपं गुहादिप्तं । तं मुक्त्वा स तिरो
दधे ॥ २२ ॥ रक्षितः प्राक्तनैरेव । कर्मनिर्दत्तशर्मन्निः ॥ सोऽन्यथा तस्य निर्घात-स्त्रैलोक्य
PCTION
॥१॥
For Private And Personal use only