________________
Shin Mahavir Jain Aradhana Kendra
Acharya Shil kailag
Gyanmandit
माहा
शत्रुजय । तन्मे दी। तचापि कुगतिप्रदं ॥१॥ अनासादितपुण्यः सन् । जंतुर्नवति दुःखितः ॥ विना
- नीवी सुदद्दोऽपि । पुमान सीदति दीनवत् ॥ २॥ अधुना विपदंनोधि-निमनः करवाणि ॥ ११॥ किं ॥ लग्ने प्रदीपने कूपः। खन्यमानः सुखाय न ॥ ३ ॥ इत्यलं शोचतस्तस्य । सावदेव
र सुंदरी ॥रे मूढ प्रौढपापाढ्य । किं चिंतयसि ःखितः ॥ ४॥ पूर्व राज्यमदांधेन । धर्मशे
हः कृतस्त्वया ॥ अधुना वुपेतायां । धर्म स्मरसि किं पुनः ॥ ५ ॥ न धर्मादपरो धन्यो । मन्यते धीधनैर्यतः ॥ प्रांतकाले स्मृतो यः स्व-शेहिणं तारयत्यपि ॥६॥ न धर्मबुझिस्ते चित्ते । किं तु रोगोरगार्नितः ॥ पुण्यं स्मरसि रे मूढ । त्वं मया हि परीक्षितः ॥ ७॥ - त्वजोत्रदेव्यंबिकाख्या । सैषा त्वत्सत्ववीक्षणे ॥ सादरा सुरनीरूपं । विरचय्य मुदागमं ।। 1 अद्यापि कोपकलुषं । विद्यते नृप ते मनः॥ न शुधर्मवासाई । न च साम्यामृतप्लुतं । गच त्वं सर्वदेशेषु । ब्रम तीर्यान्यनेकशः॥ धर्माराधनवेलां ते । कथयिष्यामि निश्चितं । १॥
इत्युक्त्वा सा तिरोनूता । कंडुरामित्यचिंतयत् ॥ अहो जागर्ति मे नाग्यं । यत्सादा दू - गोत्रेदव्यनूत् ॥ ११ ॥ प्रयते स्वमनःकुंलि-दमनाय दिवानिशं ॥ यथासौ मोहलक्ष्मीर्मे
॥११॥
For Private And Personal use only