________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
माहा
राउंजय वाचं विषैकसध्रीची-मुच्चैर्गदखर्वितः ॥ ६३ ॥ ज्वसनं पाणिना धर्नु । हर्नु को दिग्गजा-
दान ॥ शेषाहिमस्तकस्थाष्णु-मणिमाहर्तुमुद्यतः ॥ ६ ॥ कुंतेन निशिताप्रेण । कः कंडू॥१४॥ यितुमिच्छति ॥ स्वचक्षुषी मृगरिपोः । केसरान् को हि वांबति ॥६५॥ कः केप्तुमुत्सुको
भ्राम्य-दरघट्टांतरं क्रमौ ॥ मत्संसदि कुधीः कोऽयं । चिकेप निजसायकं ॥६६॥ विनिविशेपक।इत्युदीर्य महावीर्य । ऊर्जितं चार्जयन रुषं ॥ आहत्य वामहस्तेना-सनं वैरिकपोलवत् ॥ ६७ ॥ फूत्कारं सर्पवत् कुर्वन् । मोटयनंगमात्मनः॥ सिंहासनात्सहसैवो-दतिष्टत्स पटिष्टगीः ॥ ६ ॥ ॥ परिवारोऽपि हि कोपेन । ज्वलंस्तछदवारितः॥ नुत्तस्यौ नास्करमनु-किरणोघश्चलत्यपि ॥ ६॥ अनर्तयन् केऽपि खझान् । कोपशेः पल्लवानिव ॥ केतूदलासयन कुंतान् । शल्यानिव रिपूरसः ॥३॥ मुजरान ब्रामयामासु-रुखिखंत श्वांबरं ॥ अधिज्यांश्चक्रिरे केऽपि । कोदंमांश्च यमब्रुवः ॥ १ ॥ जगृहुः केऽपि वजाणि । स्तबकानीव
संक्रुधः॥ शलान्याददिरे केऽपि । कुवैतो दंतुरं नन्नः ॥७२॥ भुजास्फोट परे चक्रुः। 8 स्फोटयंतोऽपि रोदसीं ॥ दवेकानादं व्यधुः केऽपि । मेघनादानुकारिणः ॥ ७३ ॥ हन्यतां द
॥१४॥
For Private And Personal use only