________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shil kailassaganer Gyarmandir
Gone
शत्रुजय ॥ ससर्ज नृपः शरं ॥ ५ ॥ तमिषु वीक्ष्य यत् क्षुब्ध-स्तदा स लवणांबुधिः ॥ अद्यापि हिमादा
तदन्यस्तं । स्मरत्येष चलोमिनिः॥ ५३ ॥ बज्रपाणेः कराक्षजं । किमन्येति क्रुधा पुनः॥ ॥१४॥ इत्याशंकितमालोक्य । पर्वतैरपि तोयगैः॥ ५५ ॥ उत्सालयन जलनिधे-र्जलमाकाशगामि
नः। विद्याधराननिन्नया-बासयन्नतिवेगवान् ॥ ५५ ॥ नीले विदायसि कप-निव सौवर्णमात्मनः ॥ विद्युदंभ श्वोईमो । धराखंकलमोचितः ॥ ५६ ॥ योजनानि हादशापि । व्यतिक्रम्य स मार्गणः ॥ सन्नायां मागधेशस्य । हृदि शल्यमिवापतत् ॥५॥ ॥
सहसा शरसंपात-संघटनसमुनवः ॥ रत्नसिंहासनाचह्निः । स्फुलिंगान सर्वतोऽमुचत् ७ ॥ स एव तस्य क्रोधाग्ने-रुपादानपंदं दधौ ॥ तज्ञज्यममूलानि-रशंकि तु सुरैरयं । ॥ ५५ ॥ तन्निरीक्ष्य कणं संस-दनूदालेख्यगेव सा || बाणपकालिवातेन । चित्तदीपोऽच- लत्परं ॥ ३० ॥ नर्तयन् नासिकां कुर्वन् । गुंजापुंजारुणेकणे ॥ भ्रमितः स्वकोपहुं। वि- 1283 ।।
पल्लवमिव सृजन ॥ ३१ ॥ वलित्रयं त्रिधा कोप-सूचकं सोऽलके दधत् ॥ स्फुरदोष्टपुटः कोपा-चकर्षायुधमुच्चकैः ॥ १२ ॥ ॥ अवाच च स्वकोपानि-ज्वालामालानुकारिणी !!
For Private And Personal use only