SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शत्रुञ्जयतीर्थोद्धार प्रबन्धे शालाः संयमिनां च यत्र मधुरस्वाध्यायघोषोज्ज्वलाः ॥२३॥ युवमनो मृगबन्धनवागुरा स्मरमहीक्षिदमोघशरासनम् । नयनपातनिपातितविष्टपो लसति यत्र वधूगण उन्मदः ||२४|| वपुः श्रिया धिक्कृतमीनकेतना वनीपकेभ्यः प्रवितीर्णवेतनाः । विभान्ति यत्राप्तजयन्तवैभवा युवान उच्चैरधिरूढसैन्धवाः ॥ २५ ॥ यत्राभिसारिणीनामसिते पक्षेऽपि नेहितैः फलितम् । स्फाटिक सोधप्रग्रहविघटितभूच्छायनिकुरम्बे || २६ ॥ यत्र च चम्पककेतकपाडलनवमल्लिका सुमवनानि । तालतमालर सालमियालहिन्तालविपिनानि ॥ २७ ॥ सरांसि यत्रानिलकम्पिताब्जो च्छलद्रजःपुञ्जसुगन्धिकानि । अनेककारण्डव के किकोकगतागतै रम्यतमानि भान्ति ॥ २८ ॥ किंबहुना : चित्रकूटदिवोर्मध्ये सुरावासकृतैव भित् । यद्वा न स्वचतुर्वर्गोपायस्तेनांनरान्तरम् ॥ २९ ॥ तत्र त्रिलक्षाश्वपतिर्महीक्षित्साङ्गाभिधानोऽखिलभूमिशास्ता । स्वदोलनाम्बुधिमेखलां गामेकातपत्रामकरोत्प्रभुर्यः ॥ ३० ॥ आकारितोऽनेन विना मिषं न स्थातुं प्रभुर्यामिकवारकेऽहम् । इतीव भास्वान् हृदि सम्प्रधार्याऽततक्षदङ्गं किल यद्भयेन ॥ ३१ ॥ सावधानतया द्रष्टुं सहस्राक्षोऽभवद्धरिः । पलायनैकधीः सम्यग् योद्धं येन सहाक्षमः || ३२ ॥ अविहितसन्धानानां साङ्गेनामा करार्पणै राज्ञाम् । शङ्काशङ्कर्द्वारं निःसरणे नाप हृद्दाही ॥ ३३ ॥ हेषन्ते हरयो विपक्षसदनोद्भिन्नाङ्कुरैर्मेदुरा गर्जन्तेऽञ्जनशैलकीर्तिविततिग्रासोद्धुराः सिन्धुराः । व्यालश्यामलमेघघोररसितप्रस्पर्द्धिनः स्यन्दन For Private and Personal Use Only
SR No.020705
Book TitleShatrunjay Mahatirthoddhar Prabandh
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages118
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy