________________
Shri Mahavir Jain Aradhana Kendra
शत्रुऽजय
कल्पवृ०
॥ ७५ ॥
1252
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रोक्त्वैवं वरमालोक्य द्रष्टुमन्यं वरं पुनः । जग्मतुस्ते नितम्बिन्यौ पुरमध्ये कृतत्वरे ॥ २५ ॥ श्रेष्ठ दध्यौ मृगाक्षीणां विद्यते चपलं मनः । कौतुकानि यतो द्रष्टुं ययतुर्मे प्रिये पुनः ॥ २६ ॥ * यतः - पुरतोपि स्थितं वस्तु नैवान्धो द्रष्टुमीशते । अहो ! चित्रं यदीक्षन्ते रागान्धा रैमयं जगत् ॥ २७ ॥ इतः पाणिग्रहं तस्या विधाय भारपट्टके । स्वाह्नां निजपुराह्नां च लिलेख भीमनैगमः ॥ २८ ॥ देहचिन्ता छलं कृत्वा समेत्य वटकोटरे । तस्थौ श्रेष्ठी रहो यावत्तावत्ते समुपागते ॥ २९ ॥ वृक्षमारुह्य तत्कालं समेत्य निजसद्मनि । उत्तेरतुः तरोस्तस्माच्छ्रेष्ठिपत्न्यौ प्रमोदतः ॥ ३० ॥ श्रेष्ठी तु रहसि स्वीय-तल्पे समेत्य तत्क्षणात् । सुष्वाप यावता तावत् स्वस्थाने ते अपि स्थिते ॥ ३१ ॥ श्रेष्ठी दध्यौ मृगीनेत्रा अबलाः शास्त्रमध्यतः । यत्कथ्यन्ते तदेवात्र स्त्रियोर्वृथा विलोक्यते ॥ ३२ ॥ * यतः - "जीवतोऽपि गलन् मत्स्यान् मुनिवद् दृश्यते वकः । मृतानपि न गृद्धोऽत्ति धिगाकारदुरन्तताम् ||३३|| प्रातः सुप्तं विवाहोढवस्त्रयुक्तं निजं पतिम् । दृष्ट्वोचतुर्मिथश्छन्नं छन्नं भीमप्रिये इति ॥ ३४ ॥ येन लक्ष्मीपुरे कन्याऽङ्गीकृता सुरसुन्दरी । स एवायं पतिः स्वीयो विवाहाम्बरसंयुतः ॥ ३५ ॥ आवां तत्र गते ज्ञाते पत्याऽनेन बलात्मना । तेन जागरितो वां श्राग् हनिष्यति पतिः स्फुटम् ॥ ३६ ॥ विचार्येति तदा ताभ्यां निवध्य मूलिकां कटौ । शुकं कृत्वा पतिं काष्ठ-पञ्जरे स्थापितो द्रुतम् ॥ ३७ ॥
For Private and Personal Use Only
ESPSSRS5252525525525525228
॥ ७५ ॥