________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
ततो हीरः समेत्य स्व-नगरे सङ्घमादरात् । भोजयित्वाम्बरैर्वदा पर्युदधापयत् ॥३६॥ पद्मपट्टे मिलित्वाथ, मन्त्रिमुख्यैस्तदङ्गजः । हीरोऽस्थापि शुभे घस्रे महोत्सवपुरस्सरम् ॥ ३७॥
शत्रुञ्जय कल्पवृ०
॥४२॥
SESTSESESTSESES122PSIS
॥ श्री सिद्धपर्वतोपरि निर्जरकथा ॥ यत्र केवलिनः पाश्र्वे ज्ञात्वा मुक्तिगति निजाम् । सिद्धपर्वत इत्याख्यां ददतुनिर्जरौ यथा ॥१॥ श्रीपुरे धनदेभ्यस्य पत्नी धन्यभिधाऽभवत् । नाम्ना हरहरीपुत्रौ वरौ बभूवतुः क्रमात् ॥२॥ व्यवसायं करन् (रचन् ) श्रेष्ठी (रेणां) रायां कोटिवयं क्रमात् । अर्जयन्न तथाऽप्याप लोभस्यान्तं स्वचेत सि * यतः" अर्था नराणां पतिरङ्गनानां, वर्षा नदीनां ऋतुराट् तरूणाम् । के
सद्धर्मचारी नृपतिः प्रजानां, गतं गतं यौवनमानयन्ति ॥१॥" * तृष्णा खनिरगाधेयं दुष्पूरा केन पूर्यते ? । या महद्भिरपि क्षिप्तैः पूरणैरेव खन्यते ॥५॥ * धनेषु जीवितव्येषु स्त्रीषु चाहारकर्मसु । अतृप्ताः प्राणिनः सर्वे याता यास्यन्ति यान्ति च ॥६॥॥ एवंविधं धनं प्राप्या-व्ययित्वा च वृषे क्वचित् । प्रथमं नरकं प्राप धनदोऽपुण्यवान् क्रमात् ॥७॥
For Private and Personal Use Only
SEJTS2S2S25ESSES25PESTISI
॥४२॥