________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पूअं काऊणं तओ देवा वच्चंति अप्पणो ठाणं । पुंडरीअकेवलिस्स वि भरहेण कयं तु जिणभवणं ॥४॥ देवेहिं इमं घुट्ठ जिणेण परिसागएण भविआणं । पुनो एस नगवरो नामेण य पुंडरीओत्ति ॥५॥"
है
-
-
शत्रुञ्जय कल्पवृक्ष
॥ ३९॥
PSESSEISESSEGISPEGECEISE
॥श्री सिद्धशेखरनामोपरि पद्मभूपकथा ॥ यथा सिद्धान् जनान् भूरीन् दृष्ट्वा पद्ममहीपतिः । तीर्थस्याऽस्य ददौ सिद्ध-शेखरेत्युच्यते तथा ॥ १ ॥ लक्ष्मीपुर्यामभृल्लक्ष-महीशो न्यायतः प्रजाः । पालयन् कुरुते जैन धर्म शिवसुखप्रदम् ॥ २ ॥ तस्याऽऽसीत् प्रेयसी प्रीति मती लावण्यशालिनी । पालयन्ती सदा शीलं सीतेव रामभूपतेः ॥ ३ ॥ पुत्रः पद्मकुमारोऽभूत मन्त्री मुकुन्दनामकः । मन्त्रिसू-नुर्धरो नाम्ना सर्वशास्त्रविशारदः ॥ ४ ॥ * यतः- “ विद्वत्वं च नृपत्वं च नैव तुल्यं कदाचन । स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ॥ ५॥॥ मध्यरात्रेऽन्यदा नारी-रोदनं नगरादहिः । श्रुत्वैकाकी ततः पो गत्वा स्त्र्यन्ते जगावदः ॥ ६ ॥ किं त्वया रुद्यते नारि ! किं दुःखमस्ति तेऽधुना ? । नारी जगावहं राज्या-धिष्ठातृकाऽस्मि देवता ॥ ७ ॥ रक्षां करोमि राज्यस्य सर्वविघ्नापहारतः। मन्त्रीशनन्दनो योऽस्ति पुण्यवान् मदनोपमः ॥ ८॥ स एव योगिनाऽऽनीतो बनेऽत्र हन्तुमिच्छता । अग्निकुण्डे प्रक्षिप्याऽथ साध्यते रैनरोऽचिरात् ॥९॥
SZETSSISETIT.SSSSSSS
For Private and Personal Use Only