________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsun Gyanmandir
कल्पवु०
। ५५०॥
MISESEPSESISESSESSESS
www.kobatirth.org एकाम्सदुःपमायाले तां मेभित्रतिया किल । लास्याम्बिकासुरी वादी पूनयियति भावतः ॥१०॥ प्राग्वाट् स सुराष्ट्रीयः काश्मीरविषयादिह । समेत्य प्रतिमा पूज्य-मानां नेमेः करिष्यति ॥९०१ ॥ अस्य सम्बन्धः मत्कृताद् जाबाडि प्रबन्धात् ग्रन्थान्तराद् वा ज्ञेयः स्वयम् । पूर्व कृष्णो गिरावुज्ज-यन्ते जिनालयं व्यधात् । ततो लेप्यमयं-विम्ब-मतिष्ठिपत्प्रमोदतः ॥९०२॥ उक्तंच-'विष्णुस्ततोऽवग् मच्चैत्ये स्थापितेऽयं मयाऽत्र किं । कालं स्थास्यत्यथान्यत्र कक्क पूजामवाप्स्यति ।। उवाच स्वाम्यपीयं ते प्रासादे त्वत्पुरावधि । पूजामवाप्स्यत्यतः शैले काञ्चनाख्ये सुरैः कृते ।।९०३ ।। अस्मिन् रैवतके शैलेऽसङ्ख्याता जिनालयाः । कारिता नृपतीभ्यायै-स्तेषामुद्धृतयः पुनः ॥९०४ ॥ बिम्बान्यपि मणि मृत्स्ना-दृपल्लेप्यमयानि च । असङ्ख्यातानि जातानि भविष्यन्ति वसन्ति च ॥९०५ ॥ सर्वकर्मक्षयं कृत्वा सङ्ख्यातीतास्तनूभृतः । मुक्ति याता गमिष्यन्ति प्रयान्ति च न संशयः ॥ ९०६ ।। क्रमाद्यादववंशेऽभूत सोमचन्द्रमहीपतिः । जीर्णदुर्गे जिनागार-महेभ्योको विराजते ॥ ९०७॥ अन्येद्युस्तत्र नगरे चन्द्रशेखरसूरयः । बोधयन्तोऽवनी भूरि-साधुयुक्ताः समाययुः ॥ ९०८ ॥ तदानीं वन्दनायाते तस्मिन् वसुन्धरापतौ । गुरवो जगदुः शत्रु-जयमाहात्म्यमद्भुतम् ॥९०९॥ कृता शत्रुञ्जये येन यात्रा विस्तारपूर्वकम् । स एव लभते सद्योऽपवर्गस्वर्गसम्पदाम् ॥९१०॥
ESSERSasassesSSES
५५०॥
For Private and Personal Use Only