________________
Shri Mahavir Jain Aradhana Kendra
शत्रुञ्जय
कल्पवृ०
॥ ५४९ ॥
25256 25 25 2552
5252552
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शुद्धावपानाद्यैर्यः साधुं प्रतिलाभयन् । मुक्तिनारीहृदानन्द-दाता स जायते नरः ॥ ८८८ ।। रूप्यस्वर्णसुवस्त्रादि यो ददात्यत्र भावतः । तदनन्तगुणं सोऽपि लभते लीलया जनः ॥ ८८९ ॥ महातीर्थमिदं सर्व तीर्थोत्कृष्टं जगत्त्रये । तिर्यञ्चोऽपि हि यद्वासात सिध्यन्त्यन्तर्भवाष्टकम् ॥ ८९० ॥ द्रुमा धन्या मयूराद्याः पक्षिणः पुण्यशालिनः । वसन्ति रैवते यत्र मनुष्याणां किमुच्यते १ ॥। ८९१ ॥ देवता ऋषयः सिद्धा गन्धर्वा किन्नरादयः । सोत्साहाश्च समायान्ति यं सेवितुमनारतम् ॥ ८९२ ॥ न ता औषधयो दिव्या न ताः स्वर्णादिसिद्धयः । रसकूपा न ते यत्र गिरौ सन्ति न शाश्वताः ॥ ८९३ ॥ गजेन्द्रपदमत्रास्ति कुण्डं तुण्डं शिवश्रियः । न यत्र जीवसंसक्तिः शक्तिः पापापनोदने ।। ८९४ ॥ परेषामपि कुण्डानां प्रभावोऽयं पृथक् पृथग् । पण्मासस्नानतो रोगा कुष्टाद्या यान्ति जन्तुषु ॥ ८९५ ॥ नेमिनिर्वाणतोऽब्दानां द्विसहस्रे गते सति । अम्बासान्निध्यतो हेम बलानकादवाच्य च ॥ ८९६ ॥ रत्नाह्नः श्रावको नेमे-विम्बं वज्रमयं ततः । पूजयिष्यति भक्त्यात्रा र्चयिष्यन्ति च मानवाः ॥ ८९७ ॥ उक्तञ्च शत्रुञ्जयमाहात्म्ये 'द्विसहस्रीमतिक्रम्य वर्षाणामतिदुःखदाम् । अस्मन्निर्वाणसमयादम्बादेशाद्वणिग्वरः । ततोsप्यानीय रत्नाह्न एतां सम्पूजयिष्यति । पुना रैवतकेऽत्रैव सुप्रसादां सुवासनः ॥ ८९८ ॥ उक्तं च स्थित्वा लक्षं सहस्राव समास्तिस्रः शतद्वयम् । पञ्चाशतं तथात्रासौ तिरोधास्यत्यतः परम् ॥ ८९९ ॥
For Private and Personal Use Only
52552552525255255255SSES
॥ ५४९ ॥