________________
Shri Mahavir Jain Aradhana Kendra
शत्रुज्जय
कल्पवृ०
॥ ५१४ ॥
5252
525252525225252552
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
* विष्णोः शङ्खवरेऽरविन्दवदलं येन स्वयं पूरिते, स्तम्भोन्मूलमनेकपा हयवरा उद्बन्धनास्त्रस्तिरे विश्वं द्राग् बधिरं धरापि विधुरा वप्रश्चकम्पेऽधिकं पेतुस्ते मृतका इवाभवदलं शङ्का स्वबन्धौ हरेः ॥ २ ॥ * सचेलुः शैलनाथा विचलितमिलया भीतिभीताः समुद्राः संत्रासुर्दिगूकरीन्द्राः भ्रमणपरिगतै र्मूच्छितं यादवेन्द्रेः ॥ ब्रह्माण्डं खण्डखण्डैः स्फुटितमुदधिभि: लावितं भूमिपीठं यस्येत्थं शङ्खखड्ग भ्रमणविलसिते सोऽस्तु नेमिः शिवाय ॥ शङ्खस्यारवमाकर्ण्य चकितो ध्यातवान् हरिः । उत्पन्नः किं नवः कृष्णः साम्प्रतं बलवान् पुनः १ ॥ ५२१ ॥ जरासन्ध इवाद्वाय प्रत्यर्थी साम्प्रतं ह्ययम् । यमस्य सदने प्राण त्यागानेतव्य एव तु ॥ ५२२ ॥ इत्युच्चरन् हरिहस्तघात - कम्पितभूतलम् । सिंहनादादरिर्हन्तुमुत्तस्थौ त्वरितं तदा ।। ५२३ ।। दुर्यावद्रणारम्भ - कारिवादित्र निस्वनाः । तावदस्त्रगृहाध्यक्षो ऽभ्येत्य नत्वा हरिं जगौ ॥ ५२४ ॥ नादयित्वा धनुः शार्ङ्गं कृत्वा खड्गं करे निजे । उत्पाट्य ते गढ़ा चक्रे नेमिरभ्रामयद् भृशम् ॥ ५२५ ॥ मयका वार्यमाणोऽपि कौतुकान्नेमिनन्दनः । लीलया पूरयच्छङ्घ चक्रे च बधिरं जगत् ॥ ५२६ ॥ तस्मान्मुञ्च रुषं शत्रु - समागमसमुद्भवम् । तवाऽयं विद्यते भ्राता ऽरिष्टनेमिर्बली नयी ॥ ५२७ ॥ आकर्यैतन्निजभ्रातु-र्बलं श्रीने मिनस्तदा । कंसारिर्व्यरमद् वैरि-वधारम्भाच्च तत्क्षणात् ॥ ५२८ ॥ तदा नेमिः समागत्य तत्र संसदि केशवम् । बलभद्रं ननामान्य- वृद्धानपि च यादवान् ॥ ५२९ ॥
For Private and Personal Use Only
15255 25525257252525525asee
॥ ५१४ ॥