________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय कल्पवृ० ॥४९५॥
2S2S225252S52525252SSTSE
भामाऽवग् द्विज ! रुक्मिण्याः कुरु मां रूपतोऽधिकाम् । विप्रोऽवक प्रथमं शीर्ष रूपार्थ मुण्डयाऽधुना ॥ २८५॥ विप्रोक्ता वर्यरूपार्थ सत्यभामाऽतिहर्षिता । आकार्य नापितं शीर्ष मुण्डयामास वेगतः ॥ २८६॥ जीर्णाम्बरधरा चक्षु-रञ्जयित्वैककं च सा । वषट् स्वाहेति वर्णाली जल्पन्त्यस्थात् सुरीपुरः ।। २८७ ॥ चेटीविश्राणितं भोज्यं भुञ्जानो वाडवो बहुम् । न तृप्तोऽभूद्यदा दासी तदेति प्राह तं प्रति ।। २८८ ॥ भक्षितं निखिलं भोज्य त्वयाऽद्य तिष्ठ साम्प्रतम् । उत्थाय स द्विजः प्राहा-न्यत्र भोज्याय गम्यते ।। २८९ ॥ सवालो मुनिवेषोऽथ यदाऽगात् रुक्मिणीगृहे । तदर्शनात्तदा तस्याश्चित्ते श्वासोऽभवत्तराम् ॥ २९ ॥ रुक्मिणी विष्टरं यावन्नानिनाय गृहान्तरात् । तावत् कृष्णासने दृष्ट्वो-पविष्टं तं जगा विति ॥ २९१ ।। हरिं वा हरिजातं वा विनाऽस्मिन् हरिविष्टरे । अन्यं नरं समासीनं सहन्ते न हि देवताः ।। २९२ ।। मुनिः प्राह सुरा मां न विघ्नयेयुस्तपोबलात् । षोडशाब्दतपोन्तेऽहं पारणार्थमिहागमम् ॥ २९३ ।। देहि भोज्यं ममेदानीं नो चेद् भामानिकेतने । यास्यामि पारणायेति तेनोक्ते रुक्मिणी जगौ ॥ २९४ ॥ नारदोक्तोऽपि नो पुत्र आयातोत्र ममालये । तेनोद्वेगेन मे गेहे पेचेऽन्नं न मनाग् मया ॥ २९५ ॥ पृष्टया कुलदेव्या तु ममाऽद्य पुत्रसङ्गमः । कथितो नाभवत् सत्योऽतो त्वं वक्षि तदागमम् ॥ सोऽप्याह रिक्तपाणीनां पृष्टं न सफलं भवेत् । दीयते भोजनं वर्य-मथवा भक्तिपूर्वकम् ॥ २९६ ॥
EGESSESEGassasSSSSSS
॥४९५॥
For Private and Personal Use Only