________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शत्रुजय कल्पवृ०
॥४७७॥
LCSESEITSESTSESTZTSSTSE
भोगास्तुअन्तराभाचपलाः प्राणा क्षणध्वंसिनः, स्तोकान्येव दिनानि यौवनसुखं स्फूतिः क्रियास्वस्थिरा । तत् संसारमसारमेव निखिलं बुद्ध्वाऽऽत्मपापक्षये, लोकानुग्रहपेशलेन मनसा यत्नः समाधीयताम् ॥ ५९॥ पितृ दुःखाद् गुरूपान्ते-ऽतिमुक्तस्तत्तनूभवः । प्रव्रज्यामाददे मुक्ति-सातसन्ततिदायिनीम् ॥६॥ जरासन्धनृपं कंसो दशार्हा अन्धवृष्णिजाः । सेवमानास्तदा स्वं स्वं राज्यं यान्ति निरन्तरम् ॥ ६१ ॥ * यतः-"राज्ञि धम्मिणि धम्मिष्ठाः पापे पापाः समे समाः । राजानमनुवर्त्तन्ते यथा राजा तथा प्रजा ॥६२॥ इतः सूर्यपुरे रूपं वसुदेवस्य सुन्दरम् । पश्यन्त्यो नावला गेहे कृत्यानि कुर्वते मनाम् ॥ ६३॥ समद्रविजयोपान्ते स्वस्वपत्नीविचेष्टिते । पोरैः प्रोक्ते नृपः प्राह सर्व वयं भविष्यति ॥६४ ॥ समुद्रविजयः प्राह वसो-तुः पुरोऽन्यदा । वत्स ! ते भ्रमतः पुर्या क्लमो देहेऽभिजायते ॥६५॥ अतस्त्वया निजावासात् प्रतोल्याश्च बहिः क्वचित् । न यातव्यं विलोक्येत यद्यत्ते तश्च लास्यताम् ॥६६॥ भ्रात्रोक्तं वसुदेवोऽथ प्रतिपद्य स्थितो गृहे । यद्यद् विलोक्यते खाद्यं तत्तदाऽऽनयतेऽनुगैः ॥ ६७॥ श्रीखण्डरससम्पूर्ण रूप्यकच्चोलकं वरम् । दासीहस्ताच्छिवा प्रेषीत् पत्युरन्ते तु तापहृत् ॥ ६८॥ दासी हस्तात्तदाऽऽकर्ण्य कच्चोलं वसुवासवः । चान्दनेन रसेन स्वं देहं लिलिम्प बाल्यतः ॥ ६९ ॥ तदा दासी जगौ कुर्व-नकृत्यं चेदृशं भवान् । न्यायेन गुप्तिवद् गेहे भ्रात्राऽस्थापि किलाऽधुना ॥ ७० ॥
SSESSESS25SESSTISETITISSTE
॥४७७॥
For Private and Personal Use Only