________________
Shri Mahavir Jain Aradhana Kendra
शत्रुज्जय
कल्पवृ०
॥ ४६८ ॥
25 25 25 25 25 2552525225
www.kobatirth.org
श्री नन्दिषेणसूरि - अजितशान्तिस्तव - मुक्तिगमनसम्बन्धः । नेमिवणेण जत्ता- गएण जहिं नंदिसेणजइवइणा | विहिओऽजियसंतिथओ जयउ तयं पुंडरी तित्थं ।। २१ ।
Acharya Shri Kailassagarsuri Gyanmandir
श्री नेमिनाथस्य वचनेन यात्रागतेन नन्दिपेणयतिपतिना - नन्दिषेणसूरिणा ' विहित' चक्रे ' अजिशान्तिस्तवः - द्वितीय- पोडशजिन ' स्तवः ' स्तोत्रं यत्र सिद्धाचले तत्तीर्थं पुण्डरिकाभिधं जयताच्चिरम् ॥ श्री नेमीशान्तिकेऽन्येद्यु- र्नन्दिषेण महीपतिः । धम्मं जीवदयामूलं श्रोतुं भावादुपागमत् ॥ १ ॥ * रम्यं रूपं करणपटुताऽऽरोग्यमायुविशालं, कान्ता रूपविजितरतयः सूनवो भक्तिमन्तः 15 षट् खण्डोर्वीतलपरिवृढत्वं यशः क्षीरशुभ्रं, सौभाग्यश्रीरिति फलमहो धर्म्मवृक्षस्य सर्वम् ॥ २ ॥ * चत्वारः प्रहरा यान्ति देहिनां गृहचेष्टितैः । तेषां पादे तदद्वे वा कर्त्तव्यो धर्म्मसंग्रहः ॥ ३ ॥ " दो चैव जिणवरेहिं जाइजरामरणविष्यमुक्केहिं । लोगम्मि पहा भणिया सुसमण सुसावओ वावि ॥ १ ॥ " * यात्रार्थ भोजनं येषां दानार्थे च धनार्जनं । धर्मार्थं जीवितं येषां ते नरा स्वर्गगामिनः ॥ ४ ॥ अनित्यं निखिलं विश्वं पुत्रपौत्रादिकं खलु । ज्ञात्वा राज्यं स्वपुत्राय नन्दिषेणनृपो ददौ ॥ ५ ॥
For Private and Personal Use Only
1525752525252525252525525
॥ ४६८ ॥