________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
SELESELESE
शत्रुञ्जय कल्पवृ०
॥२८॥
ESSES2SC252SS
* पुता मित्ता हुइ अनेरा नरह नारि अनेरी । मोहइ मोहियों मूढउ जंपइ मुहीआ मोरी मोरी ॥१२४॥॥ * अतिहिं गहना अतिहिं अपारा संसारसायरखारा । बृज्झउ बज्झउ गोरख बोलइ सारा धर्मविचारा ॥१२५॥॥ * कवण केरा तुरंगम हाथी कवण केरी नारी । नरकी जाता कोइ न राखइ हीअडइ जोइ विचारी ॥१२६॥॥ * क्रोध परिहरि मान म करी माया लोभ निवारे । अवर वयरी मनि म आणे केवल आपू तारे ॥१२७॥5 इत्याकर्ण्य नृपो मुक्त-क्रोधश्चन्द्रकसंयुतः । स्वपुर्या बहिरुद्याने समेत्याऽस्थात् व्रतेच्छया ॥ १२८ ।। व्रतेच्छं नृपति मत्वा तत्रैत्य सचिवा जगुः । राज्यं वितीर्य पुत्राय लातव्यः संयमस्त्वया ॥ १२९ ॥ राजाऽऽचष्ट न मे किञ्चिद् विद्यते विग्रहादिकम् । ततो दिनोदये गत्वा गुर्वन्ते संयम श्रये ॥ १३० ॥ जिघृक्षोः संयम बाबो-द्यानस्थस्य सुचेतसः । मृगध्वजस्य भूपस्य शुक्लध्यानजुषो भृशम् ।। १३१ ॥ अनित्यतादिकाऽशेष-भावनाभावितात्मनः । बभूव केवलज्ञानं लोकालोकावलोककम् ॥ १३२ ।। (युग्म) रैपद्म विहिते सद्य उपविश्य मृगध्वजः । धर्मोपदेशनं चक्रे भव्यानां पुरतस्तदा ॥ १३३ ॥ व्याख्यान्ते हंसचन्द्राको युतौ कमलमालया । जगृहाते व्रतं श्रेयः सुखदं ज्ञानिसन्निधौ ॥१३४ ॥ उत्पन्नेऽप्यव्यये ज्ञाने पत्न्या वृत्तं मृगध्वजः । कस्याप्यग्रे जगौ नैव धर्मवृद्धयादिहेतवे ॥१३५ ॥ इतश्चन्द्राङ्कमायातं मृगध्वजस्य चक्षुषोः । मत्वा स्पष्टतनुश्चन्द्र-शेखरः स्वपुरं ययौ ॥ १३६ ॥
S2525252525252TS22STS
D॥२८॥
For Private and Personal Use Only