________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
m mmmm
शत्रुञ्जय
कल्पवृ०
1SSTSESESTSESESZESSE
॥४३८॥
* जे पुण जिणवरधम्म घेत्तुं महुमजमंसविरइं च । ण कुणंति राइभुत्तं ते टुति सुरा महिदिढया ॥१३७१ ॥
* ते तत्थ वरविमाणे देवीसयपरिमिआ विसयसोक्खं । भुंजंति दीहकालं अच्छरसंगीयमाहप्पा ॥१३७२ ॥ H* चइऊण इहं आया हरवइवसेतु सायकित्तीसु । उवभुंजिऊण सोक्खं पुणरवि पावंति सुरसरिसं ॥ १३७३ ॥ D* पुणरवि जिणवरधम्मे बोहिं लहिऊण गहिअ वयनियमा । काऊण तवं घोरं पावेंति सिवालयं धीरा' ॥१३७४॥
* 'अस्तं गते दिवानाथे आपो रुधिरमुच्यते । अन्नं मांससमं प्रोक्तं मार्कण्डेन महर्षिणा ॥ १३७५ ॥5 * चत्वारो नरकद्वाराः प्रथमं रात्रिभोजनम् । परस्त्रीगमनं चैव संधानानन्तकायिके' ॥१३७६ ॥5 श्रुत्वेति धर्ममाप्तोक्तं प्रपद्य धर्ममाहतम् । धनदत्तो मृतः स्वर्गे प्रथमे समुपेयिवान् ॥१३७७ ॥ तत्र स्वर्गसुखं भुङ्क्त्वा महासुराभिधे पुरे । मित्रवेष्ठिसुतः पद्म-रुचिनामाऽभवत् कृती ॥ १३७८ ॥ पअरुचिर्वजन् पुर्या मध्ये जरद्गवं वरम् । श्वसन्तं पतितं दृष्ट्वा कृतारावं महीतले ॥ १३७९ ।। स च पश्चनमस्कारं गावमश्रावयत्तथा । यथा स श्रद्दधे कर्ण-गतं सुन्दरभावतः ॥ १३८०॥ तस्मिन्नेव पुरे छत्र-छायभूमीपतेस्तदा । श्रीकान्ताप्रेयसी-कुक्षा-वततार स गौर्मृतः ॥१३८१ ॥ जाते तस्मिन् सुते जन्मो-त्सवं कृत्वा महीपतिः । वृषभध्वज इत्याहां ददौ सज्जनसाक्षिकम् ॥ १३८२ ॥ कुमारः प्रथमं पूर्व-भवं मृत्युभुवं निजाम् । दृष्ट्वा जातिस्मृति प्राप्य दध्यावेवं पुनः पुनः ॥ १३८३ ॥
SUGESTISSESCOSSCUE91
aamanan
॥४३८॥
For Private and Personal Use Only