________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
SSSSSS
शत्रुजय कल्पवृ०
॥ ४३७॥
SISUS52P
भूत्वा तौ दंष्ट्रिणौ तत्र बने युद्धपरायणौ । मृत्वाऽभूतां गजौ तस्मान् महिषौ वृषभौ ततः ॥१३५८॥ ततः प्लवङ्गमौ तस्माद् द्वीपिनौ हरिणौ ततः । तत्र युद्धपरौ मृत्वा संजातौ वटपादपौ ॥१३५९ ॥ ततो भू-नीर-वृक्षा-ग्नि जम्बुका-म्बु-मृगादिकान् । भवान् भूरीन भ्रमतःस्म श्रीकान्तवसुदत्तकौ ॥१३६० ॥ इतो भ्रातृवधोदन्तं श्रुत्वाऽतिदुःखितस्तदा । धनदत्तो विनिर्यातः स्वपुर्या दूरतो गतः ॥ १३६१ ॥ धनदत्तो भ्रमन् भूमौ तृषितो रजनौ भृशम् । उद्यानेऽम्बु ययाचे स साधुपार्श्वे कृपास्पदम् ॥ १३६२ ।। ततः साधुर्जगौ नीरं पीयते न हि साधुभिः । यतोऽम्बु जायते भूरि-जीवात्मकं दिनात्यये ॥१३६३ ॥ * यतः-'संसजज्जीवसंघातं भुञ्जाना निशि भोजनम् । राक्षसेभ्यो विशिष्यन्ते मुढात्मनः कथं न ते' ? * उक्तंच-' मच्छी-कीड-पयंगा केसा अन्नं पिजं असुझं तं । भुंजंतएण रति तं सव्वं भक्खिअंणवरं ।। १३६५ ॥ * अत्थमिए दिणयरे जो भुंजइ मूढभावदोसेणं । सो चउगइवित्थिणं संसारं भमइ पुणरुत्तं ॥ १३६६ ॥ * लिंगी व अलिंगी वा जो भुंजइ सव्वरीसु रसगिद्धो । सो एइ नरयगमणं पावइ अचरित्तदोसेणं ॥ १३६७ ॥5 * जे सव्वरीसु पुरिसा मुंजंति हि सीलसंयमविहूणा । महुमज्जमंसनिरया ते जंति मया महानरयं ॥ १३६८ ॥5 * हीणकुलसंभवा विहु पुरिसा उच्छन्नदारधणसयणा । परपेसणाणुकारी जे भुत्ता रयणिसमयम्मि ।। १३६९ ॥5 * करचरण फुट्ट केसा बीहच्छा दूहवा दरिदा य । तणदारु-जीविया ते जेहिं भुत्तं विआलम्मि ॥१३७० ॥
BES255259CSES25525525:52SE
॥४३७॥
For Private and Personal Use Only