________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
we
a
शत्रुञ्जय कल्पवृ०
॥४२५॥
ISTISSOSS29262SCSTSESTSTE
श्रुत्वेति जानकी मातृ-पितृकान्तादिकं समम् । सम्बन्धं स्ववनत्यागं यावत्तावजगौ शनैः ॥१२३३॥ अहमहजनु म्या-दिकवन्दनछमतः । रामेण त्याजिताऽत्रैव पूर्वकाभियोगतः ॥१२३४ ॥ यतः-'निक्खमणनाणनिब्बाणजम्मभूमीओ वंदइ जिणाणं । न य वसइ साहुजणविरहियम्मि देसे बहुगुणेवि ॥ एवं प्रोक्त्वा निजं कान्तं स्मृत्वा चेतसि जानकी । रुदन्ती वारिता वज्र-जङ्ग्रेनेति महीभुजा ।। १२३६ ।। मा त्वं रुदिहि सीते हे ! जानन्ती सर्वविद्वचः । न छुटयते पुरा चीर्ण-कर्मणा देहिभिः क्वचित् ॥ १२३७ ।। यतः-"किं ते साहुसयासे ण सुअंजह णिययकम्मपडिबद्धो । जीओ धम्मेण विणा हिंडइ संसारकतारे? ॥१॥ संजोगविप्पओगा उ सुहदुक्खाई बहुप्पयाराई। पत्ताइ दीहकालं अणाइणिहणेण जीएणं ॥२॥ खिइतेअजलथलाइसु सकयकम्मुदएण जीवाणं । तिरिअभवे दुक्खाइ छुहतिण्हाईणि भुत्ताई ॥३॥ विविहाववायतज्जण-निब्भत्थणरोअसोअमाइसु । जीवेण मणुअजम्मे अणुहूयं दारुणं दुक्खं ॥४॥ कुच्छिअतबसंभूया देवा दठूण परमसुरविहवं । पावंति तेवि दुक्खं विसेसओ चवणकालम्मि ॥५॥ णरएसु वि उववण्णा जीवा पावंति दारुणं दुक्खं । करवत्त-जंत-सामलि-विअरणीमाइअं विविहं ॥६॥ तं पत्थि जणयधूए ! ठाणं सुरासुरसेविते वि तेलोके । जम्मं मच्चू य जरा जत्थ ण जीवेण संपत्ता ।। ७॥ अशुभोदयतस्त्वं तु रामेण त्याजिता वने । शुभोदयात् पुना रामो भवतीं नेष्यते गृहे ॥१२३८ ॥
LZSPISESES25525535 SENSE
॥४२५॥
For Private and Personal Use Only