________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
ISSESS
mammar
शत्रुञ्जय कल्पवृ०
॥४२०॥
अदुमहादेवीओ सव्वा वि ताण उपगुणाओ ॥२॥" सहस्राण्यष्ट गहिन्यो रामस्य क्रमतोऽभवन् । पट्टराज्यश्चतस्रश्च महादेव्यादयः पुनः ॥ ११८९ ।। उक्तंच-पढमा उ महादेवी सीया बीआ पभावई भणिया । तइआ चेव रइणिहा सिरिदामा अंतिमा भवइ ॥११९०॥ लक्ष्मणस्य सुताः सार्द्ध-द्विशतप्रमिता मताः । वृषभो धरणश्चन्द्रः सोदराश्च मनोहराः ॥११९१ ॥ बद्धमौलिनृपाणां तु सहस्राणि च पोडश । तेषां कोटिः सुताः सार्दा-श्चत्वारो रूपशालिनः ॥ ११९२ ॥ अन्यदा सीतया प्रोक्तमेवं दाशरथेः पुरः । पस्फार दक्षिणं नेत्र-मनिष्टस्य प्रदं कथम् ? ॥११९३ ॥ साहइ विप्फुरतं इटुं पुरिसस्स दाहिणं नयणं । ता वाम चिअ फुसि(रि)अं सहसत्ति विलोअणं तस्स ॥ ११९४ ॥ ततो रामो जगौ पत्नि ! दुःखं कार्य त्वया न हि । मयि जीवति कस्ते स्या-दुःखकर्ता नरः सुरः ॥ ११९५॥ अईत्सअसु सार्वाणां कुरु पूजां सुमैर्वरः । अन्यैरपि सखीलोकः कारय त्वं निरन्तरम् ॥११९६ ॥ जिनानां पुरतो दीपं कुरुष्व संयतोत्तमान् । प्रतिलाभय सत्श्राद्धान् भोजय स्वन्नदानतः ॥ ११९७ ॥ श्रुत्वेति सीतया सार्व-पूजां कुर्वाणयादरात् । अन्येऽपि स्वसखीलोका कारिता श्रीजिनार्चना ॥११९८ ॥ यतः-" सीया विय जिणपूयं करेइ तवणिअमसंजमुज्जुत्ता ।
ताव य पया समत्था कुणंति पूअं जिणिंदाणं ॥१॥"
1252525252525.5SESEGESZSE
॥४२०॥
For Private and Personal Use Only