SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir शत्रुञ्जय कल्पवृ० ॥४१८॥ POST5252525252SSESE शत्रुघ्नस्य पुरा भूरि-भवेषु मथुरापुरि । जन्माऽभवद्रतिस्तेना-धुनाऽस्यैव तु सन्ततम् ॥११७२॥ यतः-" गेहस्स तरुवरस्स छायाए जस्स एक्कमवि दियहं । परिवसइ तत्थ जायइ जीवस्स रई सहावेण ॥१॥ किं पुण जत्थ बहुभवे जीवेण संगइ कया ठाणे | जायइ तत्थ बाढं रई अ जीवाण निच्चम्मि ॥२॥" अथ सोऽङ्कसुरः स्वर्गात् च्युतो हलधरस्य तु | कृतान्तवदनो नाम्ना सेनानीः समजायत ॥ ११७३ ॥ श्रुत्वेति ज्ञानिनो वाणी रामाद्याः सोदराः समे । विशेषतो जिनेन्द्रोक्तं धर्म वितेनिरेतराम् ॥११७४ ॥ मधोस्त्रिशूलमादत्तं शत्रुघ्नेनावगत्य च । चमरो मथुरापुर्या चक्रे मारिं जनेऽखिले ॥११७५ ॥ ततः शत्रुघ्न उर्वीशो ज्ञात्वा शून्यां पुरीं च तां । अयोध्यायां समेत्यास्थात् पार्थे रामस्य भूपतेः ॥ ११७६ ॥ इतो वर्षा-ऋतौ पूर्याः मथुराया बहिर्वने । सप्तर्षयश्चतुर्मासी स्थितास्तपःपरायणाः ॥ ११७७ ॥ तेषां तपःप्रभावेण मारिनष्टा गता क्वचित् । ततो रोगोपशान्तिश्च जाता तत्रैव पत्तने ।। १७८ ॥ ततस्तेषां सुतपसः मारि नष्टामवेत्य च । शत्रुघ्नो भूपतिस्तत्र समेत्य तान् ननाम च ॥११७९ ।। तेषामुपदेशतो मारि-शान्तये स महीपतिः । पूजां शान्तिजिनेशस्य चकारोत्सवपूर्वकम् ॥११८० ॥ मथुरायां चतुर्दार-देशेषु जिनपालयान् । कारयित्वा जिनाधीशान् द्वासप्ततिमतिष्ठपत् ॥ ११८१ ।। ततश्च सप्ततिशतं जिनानां जिनसद्मसु । चतुर्पु स्थापयामास शत्रघ्नो विघ्नशान्तये ॥११८२ ।। HISHSSEASESSISISISESESEPS ॥४१८॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy