________________
Shri Mahavir Jain Aradhana Kendra
शत्रुऽजय
कल्पवृ०
॥ २४ ॥
2525256
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्थाय वन्दस्वा विधिवद् गुरुम् । लात्वा मातुः पितुर्नाम्नी ननाम चरणौ मुदा ॥ ७२ ॥ ततः सम्यक्त्वमूलानि श्रावकस्य व्रतानि हि । राजा राज्ञ्यन्यलोकाश्च ललुः केवलिसन्निधौ ॥ ७३ ॥ मृगध्वजो जगौ मे क्व वैराग्यं प्रभविष्यति १ । ज्ञान्याचष्ट यदा चन्द्र-वत्याः पुत्रं निरीक्षसे ॥ ७४ ॥ ततः स केवली स्वीय चरितं गहनं तदा । प्रोक्त्वा भव्यप्रबोधाय विजहार धरातले ॥ ७५ ॥ क्रमात्पुत्रोऽभवद्धंसनामा तस्य महीपतेः । ऋषिपुत्री सुतौ द्वौ तु वर्द्धयामास सन्ततम् ॥ ७६ ॥ अन्यदा गागलिर्गत्वा मृगध्वजनृपान्तिके । आपृच्छय भूपतिं पुत्रीं शुकं स्वावटजेऽनयत् ॥ ७७ ॥ तत्र तीर्थावनकृते मुक्त्वा शुकं सुतासुतम् । सिद्धाद्रौ ऋषभं नन्तु मचालीद् गागलिर्मुदा ॥ ७८ ॥ शुकः कुर्वन् युगादीश- पूजां सततमन्यदा । देवौकस्थां स्त्रियं वीक्ष्याप्राक्षीत् त्वमागमः कुतः ? ॥ ७९ ॥ नारी साssचष्ट चम्पाया - मरिमर्दनभूपतेः । श्रीमतीगेहिनीजाता पद्मावत्यभवत् सुता ||८०|| धात्र्या मात्रा च सा पाल्य-माना यौवनमासदत् । पिता विलोकमानोऽभूद्वरस्य कन्यकाकृते ॥ ८१ ॥ पद्मावतीं मया सार्द्धं गवाक्षस्थां दिनोदये । वायुवेगः खगो लात्वा विमानस्थोऽम्बरेऽचलत् ॥ ८२ ॥ विमानात् पतिताऽवाहं प्रासादे समुपागमम् । खेट: पद्मावतीं लात्वा क्वाप्यगात्तेन रोदिमि ॥ ८३ ॥ ततः शुको व्रजन् द्रष्टुं तां कन्यामाप्तवान् धुरि । ततोऽग्रे यान् नरं त्वेकं क्रन्दन्तं वीक्षते स्म सः ॥ ८४ ॥
For Private and Personal Use Only
1252 2525255252525252525252&#
॥ २४ ॥