________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
शत्रुष्जय कल्पवृ०
॥४१२॥
PG2PLPSPSUSUSTUST
विभीषणं त्रिकूटे तु सुग्रीवानराधिपम् । किष्किन्धायां मरुत्पुत्र श्रीपुरे श्रीगिरिस्थिते ॥११.०॥ नीलं रक्षःपुरे बर्ये प्रतिसूरं हनूरुहे । चन्द्रोदरं च पाताल-लङ्कायां न्यविशन्मुदा ॥११०१॥ त्रिभिर्विशेषकम् वैताढथे दक्षिणश्रेण्यां नगरे रथनू पुरे । भामण्डलो भुनक्ति स्म भूरिविद्याधराश्रितः ॥११०२॥ अथ रामो जगौ भ्रातुः शत्रघ्नस्य पुरस्त्विति । रोचते या पुरी चित्तेऽयोध्या तब साम्प्रतम् ॥ ११०३ ॥ त्वं सम्मार्गय शत्रुघ्न ! राज्यरीशिसुहेतवे । अयोध्यां वा गृहाण त्वं पैतृकी नगरी वराम् ॥११.४ ॥ अथ शत्रुध्न आचष्ट राम प्रति कृताञ्जलिः । मथुरा नगरी मह्यं विश्राणय प्रसघ तु ॥११०५ ।। रामोऽवग् मथुरापुर्या मधुराजा बलोत्कटः । जामाता दशवक्त्रस्य चमर-प्रत्तशूलभृत् ॥ ११०६ ॥ तस्य हस्ते शिशूलं यद् विद्यते ज्वलनधुति । तन्मुक्तं विद्विषां शीर्ष-सहस्रं द्युति हेलया ॥११०७॥ अतः स दुःशको भूपो मधुः सुरसदामपि । बलवन्तो भटा लक्ष-मितास्तं संश्रिताः किल ॥११०८॥ पालयन् पृथिवीं न्याया-न्नैव केनापि जिप्यते । ततः कथं पुरी सा तु तुभ्यं प्रदास्यतेऽधुना ? ॥ ११०९॥ शत्रुघ्नोऽवगहं जित्वा मधुभूपं बलोत्कटम् । राज्यं लास्यामि मह्यं तु त्वमादेशं प्रदेहि हि ॥१११० ॥ रामस्याऽऽदेशमादाय शत्रुघ्नो वैरिणं प्रति । जेतुं चचाल यावच्च तावन्माता जगाविति ॥ ११११ ।। पुत्र ! सोऽस्ति बली वैरी सन्तोषं कुर्वतस्त्वकम् । शत्रुघ्नोऽवग जिना मह्यं राज्यं दास्यन्ति निश्चितम् ॥१११२॥5
SZEGELSEITSETADES
||४१२॥
For Private and Personal Use Only