SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शत्रुञ्जय कल्पवृ• ॥ ४०५ ॥ 18252525252525 525P5 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उन्मत्ता सिन्धुरेन्द्रा रयजितपवना वीतयः स्यन्दनांश्च । लक्ष्मी रूपा युवत्यः सततकथितकृत् सेवकाचामरौघाः ॥ श्वेतं छत्रं च राज्यं बहुविभवयुतं भोगसौख्यं विहाय । दीक्षां भिक्षादिकष्टां भरत ! कथमिहालासि सद्योऽधुना त्वम् ॥ १०१५ ॥ भोगान् मुक्ष्वाधुना पूर्व - पुण्यायातान् मनोहरान् । गृह्णीयाश्वरमे काले त्यक्त्वा भोगसुखं किल ॥ १०१६ ॥ इत आलानमुन्मूल्य कुम्भी त्रैलोक्यमण्डपात् । पातयन् भित्तिवृक्षादीन् समागाद्भरतान्तिके ॥ १०१७ ॥ तदा हाहारवं कुर्वन् लोकः सर्वो दिशोदिशम् । नष्टो हलिहरी तत्रा - जग्मतुस्त्वरितं स्फुटम् ॥ १०१८ ॥ बद्ध्वा कुंजरो नीय- मानोऽथ भरतादिभिः । पश्यन् पुनः पुनः दृग्भ्यां भरतं याति वर्त्मनि ॥ १०१९ ॥ आलाना दृढे स्तम्भे बद्धस्तैः कुञ्जरः स च । भरतं वीक्ष्य संप्राप जातिस्मृति स्वयं तदा ॥ १०२० ॥ विस्मेरनयनः कुम्भी भरताभिमुखो ध्रुवम् । स्थित्वाऽक्षिसलिलं मुञ्चन् नाति भिक्षां बुभुक्षितः || १०२१ ॥ पुनः पुनर्गजो मुञ्चन्नभ्रूणि प्राग्भवं स्मरन् । मित्रपूर्वभवोद्भूतं भरतं वीक्षते स्म स ।। १०२२ ॥ सोमदिट्ठी संजुओ मित्तो वंभे सुरो पुरा आसि । चइऊण नरवरिंदो जाओ बलसत्तिसंपन्नो ॥ १०२३ ॥ हा ! कहं अहयं पुण निंदिअकम्मो तिरिक्खजोणीसु । कह हत्थि समुप्पन्नो विवेगरहिओ अनयकारी ॥ तम्हा करेमि संप तं कम्मं जेण सब्वदुक्खाई । छेतूणं देवलोए भुंजामि जहिच्छिए भोगे ॥ १०२५ ॥ For Private and Personal Use Only 1252525245252562525252556 ॥ ४०५ ॥
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy