________________
Shri Mahavir Jain Aradhana Kendra
शत्रुञ्जय
कल्पवृ• ॥ ४०५ ॥
18252525252525
525P5
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उन्मत्ता सिन्धुरेन्द्रा रयजितपवना वीतयः स्यन्दनांश्च । लक्ष्मी रूपा युवत्यः सततकथितकृत् सेवकाचामरौघाः ॥ श्वेतं छत्रं च राज्यं बहुविभवयुतं भोगसौख्यं विहाय ।
दीक्षां भिक्षादिकष्टां भरत ! कथमिहालासि सद्योऽधुना त्वम् ॥ १०१५ ॥ भोगान् मुक्ष्वाधुना पूर्व - पुण्यायातान् मनोहरान् । गृह्णीयाश्वरमे काले त्यक्त्वा भोगसुखं किल ॥ १०१६ ॥ इत आलानमुन्मूल्य कुम्भी त्रैलोक्यमण्डपात् । पातयन् भित्तिवृक्षादीन् समागाद्भरतान्तिके ॥ १०१७ ॥ तदा हाहारवं कुर्वन् लोकः सर्वो दिशोदिशम् । नष्टो हलिहरी तत्रा - जग्मतुस्त्वरितं स्फुटम् ॥ १०१८ ॥ बद्ध्वा कुंजरो नीय- मानोऽथ भरतादिभिः । पश्यन् पुनः पुनः दृग्भ्यां भरतं याति वर्त्मनि ॥ १०१९ ॥ आलाना दृढे स्तम्भे बद्धस्तैः कुञ्जरः स च । भरतं वीक्ष्य संप्राप जातिस्मृति स्वयं तदा ॥ १०२० ॥ विस्मेरनयनः कुम्भी भरताभिमुखो ध्रुवम् । स्थित्वाऽक्षिसलिलं मुञ्चन् नाति भिक्षां बुभुक्षितः || १०२१ ॥ पुनः पुनर्गजो मुञ्चन्नभ्रूणि प्राग्भवं स्मरन् । मित्रपूर्वभवोद्भूतं भरतं वीक्षते स्म स ।। १०२२ ॥ सोमदिट्ठी संजुओ मित्तो वंभे सुरो पुरा आसि । चइऊण नरवरिंदो जाओ बलसत्तिसंपन्नो ॥ १०२३ ॥ हा ! कहं अहयं पुण निंदिअकम्मो तिरिक्खजोणीसु । कह हत्थि समुप्पन्नो विवेगरहिओ अनयकारी ॥ तम्हा करेमि संप तं कम्मं जेण सब्वदुक्खाई । छेतूणं देवलोए भुंजामि जहिच्छिए भोगे ॥ १०२५ ॥
For Private and Personal Use Only
1252525245252562525252556
॥ ४०५ ॥