________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुजय कल्पवृ०
॥४००॥
SEISPISSESESESISTSZI25@!
अस्मिन्नेव भवे क्षिप्त्वा कोशेष पुरार्जितम् । विशिल्या यास्यति श्रेयः-पुर्या शुद्धवृषोदयात् ॥ ९५८ ।। तदेति धर्मामाकर्ये-न्द्रजिन्मन्दोदरी मुदा । कुम्भकर्णादयो भूपा वहवश्च व्रतं ललुः ॥ ९५९ ॥ निःकलङ्कां प्रियां सीतां गृहीत्वा रघुनन्दनः । विभीपणोक्तमार्गेण लङ्कायां प्राविशन्मुदा ॥९६०॥ लङ्काराज्यं प्रदायाऽऽशु बिभीषणार्थ राघवः । जिनार्चा कारयामास चक्रे च ( समस्त) जिनस असु ॥९६१ ॥ भरतोऽथ प्रणम्याऽवग रामं प्रति लसगिरा । चतुर्दश समा जाता कानने वसतस्तव ॥९६२ ॥ मातृपित्रदिता पूर्णा प्रतिज्ञाऽजनि साम्प्रतम् । राजते त्वां विनाऽयोध्या श्मशान स दृशा(शी) ननु ॥ ९६३ ॥ अतः स्वागमतः स्वर्ग-तुल्यां निजां पुरी कुरु । रावणाद्या द्विषोऽशेषा विजिता भवताचिरात् ॥ ९६४ ॥ ततो विभीषणं पृष्ट्वा रामोऽयोध्यापुरीं प्रति । उपक्रमं व्यधाद्याव-द्यातुं तावन्नरो जगौ ॥ ९६५ । अत्राऽऽसन्ने महातीर्थे वृषभाजितसज्ञके | विद्यते तत्र गत्वा त्वं नम श्रीवृषभाजितौ ॥९६६॥ पुष्पकं यानमारुह्य गत्वा च तीर्थयोस्तयोः । जिनयोः पूजनं चक्रे रामो वर्यमहोत्सवम् ॥९६७ ॥ दष्ट्वा बिभीषणं यानं पुष्पकं चाधिरुह्य च । रामो यातुमयोध्यायां चचाल लक्ष्मणादियुग ।।९६८ ॥ भूपेभ्य उपदां गृह्णन् ग्रामे ग्रामे पुरे पुरे । बहुमानं ददस्तेभ्यो-ऽचालीद् दाशरथिस्तदा ॥९६९ ॥ अयोध्यायां सुशोभायां तलिकातोरणादिभिः । रामो भ्रातृयुतश्चक्रे प्रवेशं रुचिरोत्सवम् ॥ ९७०।।
SESSESESTSESESESZS25PSIS
LI||४००
For Private and Personal Use Only