________________
Shri Mahavir Jain Aradhana Kendra
शत्रुञ्जय कल्पवृ०
॥ ३९६ ॥
www.kobatirth.org
- ज्ञानी जगौ त्वया चन्द्र- पुरे पूर्वभवे किल । सोमस्य श्रीर्हता छन्नं प्रविश्य सदने निशि ॥ ९१० ॥ अतोऽनेन भवेsस्मिँ तब लक्ष्मी हृता रहः । अत एव न हन्येत विप्र एप वणिग्वर ! ॥ ९११ ॥
पने पुरे वणिग् वीरो भूपो मन्त्री पुरोहितः । श्रेष्ठिराट् श्रीधरथापि प्रीतभाजोऽभवन् मिथः ॥ ९१२ ॥ अतस्तेषां नृपादीनामिह प्रीतिः परस्परम् । अजायत भृशं पूर्व भवजस्नेहतः किल ॥ ९९३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
* यतः - " यस्मिन् दृष्टे मनस्तोष: द्वेषश्च प्रलयं व्रजेत् । स विज्ञेयो मनुष्येण बान्धवः पूर्वजन्मनः ॥ ९९४ ॥ * यदुपात्तमन्यजन्मनि शुभमशुभं वा स्वकर्म्मपरिणत्या । तच्छक्यमन्यथा नैव कर्त्तुदेवासुरैरपि ॥ ९१५ ॥ ततो भीमः समुत्थाय मिथ्यादुः कृतपूर्वकम् । प्रीतिं चकार वीरेण समं धर्म्मप्रदानतः ॥ ९९६ ॥ ते सर्वे धर्ममान्त्यं कृत्वा स्वर्गसुखं क्रमात् । भुक्त्वा प्राप्य पुनर्जन्म मानुषं सुखदायकम् ॥ ९९७ ॥ प्राप्य भूरिभवान् स्वर्गे नृलोके च परस्परम् । आससादुः सुखं शैवं भूपादयोऽखिलाः क्रमात् ॥ ९१८ ॥ श्रुत्वेति राघवोऽप्राक्षीद् हस्तो नलेन मारितः । प्रहस्तश्च विनीलेन कर्म्मणा केन जल्पताम् १ ॥ ९९९ ॥ केवल्याह पुरे वर्ये कुशस्थलाभिधे श्रिया । इन्धकः पल्लवो विप्रान्वभूतां सोदरौ वरौ ॥ ९२० ॥ कृषिकर्म्मरतौ द्वौ च जिनेन्द्र मतसंश्रितौ । सेवेते संयतौ शुद्ध भिक्षाया दानतो मुदा ।। ९२१ ॥ * यतः - " रोगिणां सुहृदो वैद्याः प्रभ्रूणां चाटुकारिणः । मुनयो दुःखदग्धानां गणकाः क्षीणसम्पदाम् ॥ ९२२ ॥ "फ
For Private and Personal Use Only
BASES2s525252525
125525
॥ ३९६ ॥