________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शत्रुजय कल्पवृ०
॥ २२ ॥
252SSISTSESTSESTSZESESTS
अस्मिन् चूते स्थितो गर्व कुर्वन् शुकेन केनचित् । निषिद्धोऽहं पुरा श्लोक-जल्पनात् प्रेयसि! ध्रुवम् ॥ ५५ ॥ 'स्वचित्तचिन्तितो गर्व' इत्यादि ऋषिनन्दिन्या स्वगेहानयनान्तिमे ।
प्रोक्ते विवाहसम्बन्धे शुको मूच्छीमुपागमत् ॥५६॥ वायुक्षेपादिना पुत्रो लब्धचैतन्यवैभवः । जातिस्मृत्या भवं पूर्व दृष्ट्वा जजल्प नो मनाम् ॥ ५७ ॥ उपचारेषु भूयस्सु कृतेषु भूभुजा तदा । शुकोऽजल्पद् यदा नैव तदेति मनुजा जगुः ॥ ५८ ॥ * यतः- शशिनि खलु कलङ्क कण्टकाः पद्मनाले, उदधिजलमपेयं पण्डिते निर्धनत्वम् ।क
दयितजन वियोगो दुर्भगत्वं सुरूपे, धनपतिकृपणत्वं रत्नदोपी कृतान्तः ॥१॥ द्वितीयवत्सरे लोकाभ्यथितो मेदनीपतिः । कौमुद्या उत्सवे बाह्य चूते पूर्ववदीयिवान् ।। ५९ ।। पुत्रयुतो जगौ राजा तस्मिन्नाम्रतरौ त्वया । मयापि च न गंतव्यं यतो मूकोऽभवत् सुतः ।। ६० ।। जल्पत्येवं नृपे कश्चिदागत्य सेवको जगौ । तस्मिन् आम्रतले साधो-रुत्पन्नं ज्ञानमव्ययम् ॥ ६१ ।। राजा राज्ञीयुतस्तत्र गत्वा नत्वा मुनीश्वरम् । धर्म श्रोतुमुपाविष्टः भूरिलोकसमन्वितः ॥६२ ॥
सद्वंशजन्म गृहिणी स्पृहणीयशीला, लीलायितं वपुपि पौरुषभूषणश्रीः ।) पुत्राः पवित्रचरिताः सुहृदोऽपदोपाः स्युर्धर्मतः खलु फलानि पचेलिमानि ॥१॥
STS2TTSZTSSTSESESESTE
For Private and Personal Use Only