________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय कल्पवृ० ॥१९॥
SSESSSSSSSSSISE
० यतः- स्वचित्तचिन्तितो गर्वः कस्य नाम न विद्यते ? । उत्क्षिप्य टिट्टिभः पादौ शेते भङ्गभयाद् भुवः ॥
• रे ! पक्षिन्नागतस्त्वं कुत इह सरसः तत् कियो! विशालं,
किं मद्धाम्नोपि बाढं नहि नहि सुमहत पाप ! मा जल्प मिथ्या । इत्थं कूपोदरस्थः शपति तटगतं द१रो राजहंसं,
नीचः स्वल्पेन गर्वीभवति विषया नापरे येन दृष्टाः ॥२॥ * दन्ताः सप्त चलं विषाणयुगलं पुच्छांचलः कर्बुरः, कुक्षिश्चन्द्रकितो वपुः कुसुमितं सत्त्वच्युतं चेष्टितम् । अस्मिन् दुष्टवृषे मृषाग्रिमगुणग्रामानभिज्ञात्मनो, ग्रामीणस्य तथापि चेतसि चिरं धुर्येति विस्फूर्जितम् ॥३॥ शुकोक्तं भूप आकर्ण्य जगौ मेऽन्तःपुरं वरम् । यादृशं विद्यते तादृक् शुक ! क्वापि न वीक्ष्यते ॥ २३ ॥ शुकोऽवग् भूपते ! गर्वः क्रियते न सता क्वचित् । यतो हि विद्यते तार-तम्यं विश्वत्रयेऽपि हि ॥२४॥ श्रीपुरनगरे वर्षे बभूव गागलिनृपः । स चोत्पन्नविरागः सन् जग्राह तापसं व्रतम् ॥२५॥ सगर्भापि प्रियाकान्त-पृष्ठावजनि तापसी । ऋषभस्य जिनेशस्योपास्ति तौ कुरुतः स्म च ॥२६॥ वने सा तापसी पुत्री प्रसूय मूतिरोगतः । प्राप मृत्युं ततस्ताती वर्द्धयामास तां कमात् ॥२७॥ यादृक् कमलमाला सा सुरूपा विद्यतेऽबला । तागेकापि नो तावकीनाऽस्ति सहचारिणी ॥२८॥
ETSS255RSETZSSSSSSTSE
॥१९॥
mammam
For Private and Personal Use Only