________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुजय कल्पवृ० ॥ १९॥
ASSESSSSSSSS
• यतः- स्वचित्तचिन्तितो गर्वः कस्य नाम न विद्यते ? । उत्क्षिप्य टिट्टिभः पादौ शेते भङ्गभयाद् भुवः ।।
० रे ! पक्षिन्नागतस्त्वं कुत इह सरसः तत् कियद्भो ! विशालं,
किं मद्धाम्नोपि बाढं नहि नहि सुमहत् पाप ! मा जल्प मिथ्या । इत्थं कूपोदरस्थः शपति तटगतं दर्दरो राजहंसं,
नीचः स्वल्पेन गर्वीभवति विषया नापरे येन दृष्टाः ॥२॥ * दन्ताः सप्त चलं विषाणयुगलं पुच्छांचलः कर्बुरः, कुक्षिश्चन्द्रकितो वपुः कुसुमितं सत्त्वच्युतं चेष्टितम् । अस्मिन् दुष्टवृषे मृषाग्रिमगुणग्रामानभिज्ञात्मनो, ग्रामीणस्य तथापि चेतसि चिरं धुर्येति विस्फूजितम् ॥३॥ शुकोक्तं भूप आकर्ण्य जगौ मेऽन्तःपुरं वरम् । यादृशं विद्यते तादृक् शुक ! क्वापि न वीक्ष्यते ॥२३॥ शुकोऽवम् भूपते ! गर्वः क्रियते न सता क्वचित् । यतो हि विद्यते तार-तम्यं विश्वत्रयेऽपि हि ॥२४॥
श्रीपुरनगरे वर्ये बभूव गागलिनृपः । स चोत्पन्नविरागः सन् जग्राह तापसं व्रतम् ॥२५॥ H सग पि प्रियाकान्त-पृष्ठावजनि तापसी । ऋषभस्य जिनेशस्योपास्ति तौ कुरुतः स्म च ॥२६॥
वने सा तापसी पुत्री प्रसूय मूतिरोगतः । प्राप मृत्युं ततस्तातो वर्द्धयामास तां कमात् ॥२७॥ यादृक् कमलमाला सा सुरूपा विद्यतेऽबला । ताहगेकापि नो तावकीनाऽस्ति सहचारिणी ॥२८॥
SESSISSISESZS5255ZSESEI
॥१९॥
For Private and Personal Use Only