________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुजय कल्पवृ०
॥ ३४०॥
2SSETSC252S2S2SASTS52
कों भूपो जिनं देवं जैन साधु विना कचित् । मान्य कुलिङ्गिनं नौति सरागं निर्जरं पुनः ॥ २८० ॥ यतः-सर्वज्ञो जितरागादि-दोपत्रैलोक्यपूजितः । यथास्थितार्थवादी च देवोऽहन परमेश्वरः ॥ २८१ ॥ ध्यातव्योऽयमुपास्योऽय-मयं शरणमीष्यताम् । अस्यैव प्रतिपत्तव्यं शासनं चेतनास्ति चेत् ।। २८२ ॥ सरागोऽपि हि देवश्चेद् गुरुरब्रह्मचार्य पि । कृपाहीनोऽपि धर्मः स्यात् कष्टं नष्ट हहा ! जगत् ॥ २८३ ॥ श्रत्वैतन् नियमं तस्य-भ्येत्य सिंहोदरो नृपः । यावद् हन्ति नृपं कर्ण तावन् नंष्ट्वा गतः स च ॥ २८४ ॥ साधर्मिकः स कों मे ध्यात्वेति रामभूधवः । हत्वा सिंहोदरं कर्ण राज्ये तस्मिन् न्यवी विशत् ॥ २८५॥ यतः-दानं वित्तादृत्तं वाचः कीर्तिधम्मौ तथाऽऽयुपः । परोपकरणं काया-दसारात् सारमुद्धरेत् ॥१॥ इतोऽन्यत्र गते रामे विद्याधरमुनी उभौ । सीतया शुद्धभक्तेन हर्षेण प्रतिलामितौ ॥ २८६ ॥ * यतः-अभयं सुपत्तदाणं अणुकंपा उचिअ कित्तिदाणं च । दोहि वि मुक्खो भणिओ तित्रिवि भोगाइयं दिति के * व्याजे स्याद् द्विगुणं वित्तं व्यवसाये चतुर्गुणम् । क्षेत्रे शतगुणं प्रोक्त पुण्येऽनन्तगुणं भवेत् ॥ २८७॥5 तदा सुगन्धनीरेण पुष्पाणां प्रकरैर्वरैः । सुमनोभिः कृता वृष्टि-स्तत्र सीताग्रतस्तदा ।। २८८ ।। भरतोऽपि स्वपुरेऽभ्येत्य प्रणम्य रामपादुके । सभायां तस्थिवान् भूरिनृपसेव्यपदाम्बुजः ॥ २८९ ॥ एकदा बहिरुद्याने धनेश्वरगुरोः पुरः । सुश्राव भरतः क्षोणी-पतिरेवं कृतादरम् ॥ २९॥
TSPSS2252525252525252
mmmmmmmmmmmmmmmmmmmmmmmmm
३४.
For Private and Personal Use Only