________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
सीता-लक्ष्मणयुग रामो नत्वा तातपदाम्बुजम् । चचाल वनवासाय राज्यनिस्पृहमानसः ॥२५१॥
उक्तंच-" आहूतस्याभिषेकाय विसृष्टस्य वनाय च । ददृशुर्विस्मितास्तस्य मुखरंग समं जनाः ॥१॥" HI तदा विशेषतोऽसारं संसारं निखिलं स्फुटम् । मत्वा दशरथचन्द्र-सूर्यन्ते संयम ललौ ।। २५२ ।।
रामपृष्ठौ प्रजा गत्वा प्रोचुर्विनयपूर्वकम् । त्वां विनाऽद्य निराधारा भविष्यामो वयं कथम् ॥ २५३ ।।
* यतः-“देहयष्टिविना मूर्ना मुखश्री सया विना । दृग् विना तारया वल्ली विना पत्रेण नैधते ॥१॥ शत्रुञ्जय - * विजला सरसी चैत्य-शिलाका देववर्जिता । विद्या निरधिदेवी च गुहेव हरिवर्जिता ॥२॥ कल्पवृ०
___ एवं भूरिमहेभ्याली-प्रासादश्रेणिसंयुता । विना रामेण शोभेत नायोध्या साम्प्रतं मनाम् ॥ २५४ ॥ ॥ ३३७॥
एवं जल्पत्सु लोकेषु जगौ रामो जना ! ननु । अहं तातप्रतिज्ञां तु पालयिष्यामि निश्चितम् ॥ २५५ ॥ H* यतः-सकृज्जल्पन्ति राजानः सकृजल्पन्ति साधवः । सकृत् कन्याः प्रदीयन्ते त्रीण्येतानि सकृत् सकृत् ॥२५६॥क
भरतोऽपि मम भ्राता पाता न्यायाध्वना प्रजाः । मामिवाश्रितव्यो हि भरतः प्रजयापि च ॥ २५७ ॥ शून्यं रामेण राज्यं तु प्रपश्यन् भरतस्तदा । ययौ वालयितुं रामं राज्याय रामसन्निधौ ॥ २५८ ॥ प्रणम्य भरतो राम-पदयोरूचिवानिति । राज्यं पश्चात् समेत्य त्वं गृहाणाऽनुगृहाण माम् ॥ २५९ ॥ अहं तु संयम मुक्ति-शर्मदं संश्रयामि तु । संसारो रोचते मे न रोचते संयमः पुनः ॥ २६० ॥
TSESEZRSSI25252SSS
255ESTSESESSTISSESSESSI
॥३३७॥
For Private and Personal Use Only