________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय कल्पवृ०
॥१६॥
S25529S255255ZSSRSSS!
जिनेन्द्रगुरुगीतानि गायन सङ्घः पदे पदे । आरुरोहाऽनघं तीर्थ सिद्धशैलं तमश्छिदे ॥४४॥ अधूलिकपदे देव प्रपूज्य प्रथमं जिनम् । सङ्घशो दढ़ते दान-मर्थिभ्यो मुखमागितम् ॥ ४५ ॥ स्नात्रपूजाध्वजादानमुख्यकृत्यान्यनेकशः । कृत्वा मुख्याहतश्चक्रे नृपः पादुकयोः पुनः ।। ४६ ॥ भूपः प्रदक्षिणीकृत्य राजादन्या बराक्षतैः । वर्धापन व्यवाद् भूपो गीतगानपुरस्सरम् ॥ ४७ ।। तदा तीर्थस्य माहात्म्यात साधूनां कोटिपञ्चकम् । सम्प्राप्य केवलज्ञानमलश्चक्रेऽक्षयां पुरीम् ॥४८॥ मुक्तिं गतान् बहून् साधून निरीक्ष्यावनिनायकः । तीर्थस्य प्रददौ मुक्तिनिलयेत्यभिधां यदा ॥४९॥ तदाऽन्येपि जनाः प्रोचुरेवं तीर्थस्य तस्य तु । एतच मुक्ति निलयं तीर्थ मुक्ति प्रदानतः ॥५०॥ एवं विस्तरतो यात्रां विधायाऽवनिनायकः । निजे पुरे समायातः प्रवेशोत्सवपूर्वकम् ॥५१॥ वीरसेनः प्रजां न्याय-मार्गेण पालयन् सदा । चकार दानशीलादि-धर्म चतुर्विधं मुदा ॥५२॥ तुर्ये वयसि पुत्रस्य मीनकेतोरिलापतिः । दया राज्यं ललौ दीक्षां श्रुतसागरसन्निधौ ॥ ५३॥ कुर्वाणे गुरुणा सार्द्ध विहारं वीरसेनकः । ययौ विमलभूमिः तीर्थे मुक्तिसुखप्रदे ॥ ५४॥ तत्र वितन्वतो ध्यानं वीरसेनस्य सुन्दरम् । उत्पन्नं केवलज्ञानं लोकालोकप्रकाशकम् ॥ ५५ ॥ सर्वकर्मक्षयाद् वीर-सेनवाचंयमो मुनिः । तत्रैव निवृति प्राप भूरिसाधुसमन्वितः ॥ ५६॥
ASTISZ552525252SSTSISTS
amanandnaamlinica
For Private and Personal use only