________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शत्रुञ्जय
कल्प
HISTORISTIPSESSISTISE
॥३१६॥
रुदतीं धात्रिकी वीक्ष्य सुकोसलो जगावदः । माता किं रुद्यतेऽथाऽवग् धात्री स्वं नन्दनं प्रति ॥१८॥ वत्स ! मात्रा तवेदानी पिता भिक्षाकृते स्फुटम् । प्रविष्टो नगरीमध्ये निरकासि पुरादहिः ॥१९॥ अतो रुदाम्यहं वाढं सुकोसलाऽवधारय । यतस्ते जननी हन्ति यति कान्तमपि ध्रुवम् ॥ २० ॥ तव पित्रादयः पूर्व सर्वे दीक्षां ललुधुवम् । अतोऽधुना व्रतं मा मे पुत्रोऽसौ लास्यतु ध्रुवम् ॥२१॥ ध्यात्वेति जननी ताव-कीना पति यति खलु । पुरान् निःकाशयामास जानीहीदं सुतोत्तम ! ॥ २२ ॥ ततः सुकोसलः सद्यो गत्वा पार्श्वे पितुः ध्रुवम् । वैराग्यवासितो जातः श्रुत्वा धर्म जिनोदितम् ॥ २३॥ । तृणवत त्वरितं राज्यं त्यक्त्वा प्राज्यं सुकोसलः । दीक्षां लात्वा समं पित्रा विजहाराऽवनीतले ॥२४॥ रत्नावल्यादि भूयांसि तपांसि सन्ततं करन् । सुकोसलयतिः कर्म क्षयति स्म क्षणे क्षणे (पुरार्जितम् ) ॥ २५ ॥ "रयणावलि मुत्तावलि कणयावलि कुलिसमझ जवमझं ।
. जियगुणसंपत्ती य विअविही य तह सबओभद्दा ॥१॥ एत्तो तिलोयसारो मुइंगमज्झा पिवीलिआमज्झा । सीसं कारयलद्धी दसणनाणस्स लद्धीय ॥२॥ अह पंच मंदिरा वि अ केसरिकीला चरित्तलद्धी अ । परिसहजयाय पवयणमाया आइन्नसुहनामा ॥३॥ पंचनमुकारविहि तित्थयर सुया य सोक्खसंपत्ती । धम्मोवएसण लद्धी तहेव अणुवट्टमाणा य ॥४॥
BESITESTRALE
॥३१६॥
For Private and Personal Use Only