________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
527SSIST
शत्रुञ्जय कल्पवृ०
यत्र स्थाने ययौ मुक्तिं द्राविडो बहुसाधुयुग् । तत्र तत्तनयः स्फारं गेहमाद्याहतो व्यधात् ॥ ७८ ।। पूर्वकोटौ गतायां श्री-भरतस्य शिवोदयात् । द्राविड,लिखिल्लश्च सिद्धाद्रौ जग्मतुः शिवम् ॥ ७९ ॥ सर्वे ते तापसाः क्षीण-कर्माणः सिद्धपर्वते । मुक्तिमैयुर्यदा देवा-स्तदा व्यधुर्महोत्सवम् ॥ ८॥ तेषामपि तापसानां महोदयमहोत्सवम् । द्राविडेस्तनयश्चक्रे व्ययन् भूरितरं धनम् ॥ ८१ ॥ द्राविडे लिखिल्लस्य तनया बहवः क्रमात् । राज्यं प्राप्य च सन्त्यज्य जगृहुः संयमश्रियम् ॥ ८२॥ क्रमाच्छउञ्जये गत्वा क्षिप्त्वा शेषतमस्ततिम् । महोदयपुरीसात-मलचक्रश्च ते पुनः ।। ८३॥ यत्र शत्रुञ्जयोपान्ते द्राविडवालिखिल्लयुग् । दश कोटया यतीनां तु समं मुक्तिपुरी ययौ ॥ ८४ ॥ तव स्थानं नृसुरैरचि तदानीं बहुभक्तितः । ततः क्रमाञ्च मिथ्यात्व-भावेन जगृहे जनैः ॥ ८५ ॥ तत्राधुना पुरं सिद्धाह विद्यते पुरं वरम् । मिथ्यात्वान्मुमुचे तीर्था-भावात् सम्यक्त्वधारिभिः ॥८६॥
॥३१३॥
I252552552SES25525521:
55
TESTSESEI
॥ ३१३॥
For Private and Personal Use Only