SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir 527SSIST शत्रुञ्जय कल्पवृ० यत्र स्थाने ययौ मुक्तिं द्राविडो बहुसाधुयुग् । तत्र तत्तनयः स्फारं गेहमाद्याहतो व्यधात् ॥ ७८ ।। पूर्वकोटौ गतायां श्री-भरतस्य शिवोदयात् । द्राविड,लिखिल्लश्च सिद्धाद्रौ जग्मतुः शिवम् ॥ ७९ ॥ सर्वे ते तापसाः क्षीण-कर्माणः सिद्धपर्वते । मुक्तिमैयुर्यदा देवा-स्तदा व्यधुर्महोत्सवम् ॥ ८॥ तेषामपि तापसानां महोदयमहोत्सवम् । द्राविडेस्तनयश्चक्रे व्ययन् भूरितरं धनम् ॥ ८१ ॥ द्राविडे लिखिल्लस्य तनया बहवः क्रमात् । राज्यं प्राप्य च सन्त्यज्य जगृहुः संयमश्रियम् ॥ ८२॥ क्रमाच्छउञ्जये गत्वा क्षिप्त्वा शेषतमस्ततिम् । महोदयपुरीसात-मलचक्रश्च ते पुनः ।। ८३॥ यत्र शत्रुञ्जयोपान्ते द्राविडवालिखिल्लयुग् । दश कोटया यतीनां तु समं मुक्तिपुरी ययौ ॥ ८४ ॥ तव स्थानं नृसुरैरचि तदानीं बहुभक्तितः । ततः क्रमाञ्च मिथ्यात्व-भावेन जगृहे जनैः ॥ ८५ ॥ तत्राधुना पुरं सिद्धाह विद्यते पुरं वरम् । मिथ्यात्वान्मुमुचे तीर्था-भावात् सम्यक्त्वधारिभिः ॥८६॥ ॥३१३॥ I252552552SES25525521: 55 TESTSESEI ॥ ३१३॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy