________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुजय कल्पवृ०
॥१२॥
MESSESSESSESISSAGESESE
* जायम्मि जीवलोए दो चेव नरेण सिक्खिअब्वाई । कम्मेण जेण जीवइ जेण मुओ सुग्गई जाइ ॥२॥” इत:-पद्मपुरे वैर-सिंहस्य मेदिनीपतेः। चन्द्रलेखामुखाः पत्न्य आसनष्टौ सदाशयाः ॥७॥ तासामासन् क्रमात्पुत्राः पञ्च पश्च पृथक पृथग् । एकैका तनया वर्य-रूपाः प्रत्येकतोऽभवन् ॥ ८॥ पद्मा रामा रमा लक्ष्मी कमला विमलाऽचला । श्रीमतीति सुता अष्टौ बभूवुर्गुणमन्दिरम् ॥९॥ पठन्त्यः पण्डितोपान्ते सर्वाः शास्त्राणि भूरिशः । बभूवुः कोविदोत्तंसा भारतीव तनूभवाः ॥१०॥ * यतः-" जले तैल खले गुह्यं पात्रे दानं मनागपि । प्राज्ञे शास्त्रं स्वयं याति विस्तारं वस्तुशक्तितः" ॥१॥ भगिन्योऽन्येधुरेकत्र मिलित्वेति जगुमिथः । अस्माकं कांत एकः स्याद्यदि विद्वांस्तदा वरम् ॥११॥ मूर्खश्चेज्जायते कान्तो यदा नार्याः कुकर्मतः । यावज्जीवं तदा दुःखं पृष्ठिं नैव विमुश्चते ॥१२॥ अस्मत्कृतसमस्यानां पूरणं यः करिष्यति । स एव रमणोऽस्माकं भवताद् वहिरन्यथा ॥१३॥ एवं कृतां प्रतिज्ञां तां पुत्रीभिरवगत्य च । भूप आकारयामास भूपानुद्वाहहेतवे ॥१४ ॥ वीरसेनोऽपि तत्रागाद् मानितो मेदिनीभुजा । सुस्थानदानतोऽन्येपि नृपाः सन्मानिताः स्थिताः ॥१५॥ सद्वेषभूषणाः सर्वा भगिन्यः सखिसंयुताः । अभ्येत्य भूभुजां पार्वे समस्यामपृच्छन्निति ॥१६॥ सवन्नू हुंति अरिहंता' सा नारी मम कथ्य्यताम् । तइआ गवरावए गीअं मूलं च सुकृतस्य कः ॥
ISZESZESZESISESESESZITSE
H॥१२॥
For Private and Personal Use Only