________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
शत्रुजय कल्पवृ०
॥२७८॥
2525252525252552SCS7251
* 'यतः-पुत्रो मे भ्राता मे स्वजनो मे गृहकलत्रवर्गों मे । इति कृत मे मे शब्द पशुमिक मृत्युर्जनं हरति ॥१॥ * दाराः परिभवकारा बन्धुजनो बन्धनं विषं विषयाः । कोऽयं जनस्य मोहो ये रिपबस्तेषु सुहृदाशा' ॥२॥ आकर्येतत्तदा सर्वे चक्रिपुत्रानुगाः समे । निवृत्ता मरणात शोकं दधुरात्यन्तिकं हृदि ॥१५०॥ ततो विप्रो जगौ शोकः क्रियते नोत्तमै जनैः । शोकेन जायतेऽमुत्र परत्राऽसुखसन्ततिः ॥१५१ ॥ * यतः-“धर्म शोक-भया-हारा-निद्रा-काम-कलि-क्रुधः । यावन्मात्रा विधीयन्ते तावन्मात्रा भवन्त्यमी ॥१॥ इत्यादि जल्पिताश्चक्रि-भृत्या जहुः शुचं तदा । ततो विप्रो गतोऽन्यत्र विद्यद् पुन इवाचिरात् ॥ १५२॥ विप्रवेषधरः शक्रो वृद्धीभृय सुतं मृतम् । उत्पाटय सगरस्याग्रे विमुच्य च रुदन् जगौ ॥१५३ ॥ सर्वसहाऽसि भूमे ! त्वं कठिनाऽसि दृढं पुनः । भरतं भरताधीशं नानुयाताऽसि रे जडे ! ॥१५४ ।। दिग्पाला निखिला यूयं कथं स्थ मेऽवनीतले । यतो न रक्ष्यते दीनो निर्नाथो मरणावया ॥१५५ ॥ प्रजापालो निगद्येत जनस्त्वं सर्वतः सदा । मृतं मम सुतं तेन किं नात्र जीवयिष्यसि ? ॥१५६ ॥ वार्द्धक्ये मे सुतो नीतो यमेनाऽयं निजालयम् । तेनाऽहं दुःखितोऽत्यन्तं जातोऽस्मि भूप ! सम्प्रति ॥ १५७ ।। * यतः-वृद्धस्य मृतभार्यस्य मृतपुत्रस्य निश्रियः । जीवितान्मरणं श्रेयो न स्थातुं युक्तमत्र हि ॥ १५८॥क विप्रवाणी समाकर्ण्य चक्रथाकार्य भिषग् बरान् । औषधं दापयामास तस्य जीवितहेतवे ॥१५९ ।।
ASPIPSPSTS25PS2TS2SPSSTIS
।।२७८
For Private and Personal Use Only