________________
Shri Mahavir Jain Aradhana Kendra
शत्रुञ्जय
कल्पवृ●
॥ २६९ ॥
SPR252
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यतः - तिहिं नाणेहिं समग्गा तित्थयरा जाव हुंति गिहिवासे । पडिवन्नस्मि चरित्तं चउनाणी जाव छउमत्था || तदा च संयमं भूषाः सहस्रं प्रभुणा समम् । अङ्गीचक्रुर्गृहवासं श्रियं प्रोज्झर्थसुभावतः ॥ ४८ ॥ यतः - " एगो भयवं वीरो पासो मल्ली अ तिहितिहि सएहिं । भयवंपि वासुपुज्जो छहिं पुरिससएहिं निक्खतो ॥१॥ उग्गाणं भोगाणं रायन्नाणं च खत्तियाणं च । सहस्से सभी सेसा य सहस्सपरिवारा ॥ २ ॥ " द्वितीयेऽह्नि त्वयोध्यायां ब्रह्मदत्ताsssयं प्रभोः । पारणं परमान्नेन बभूव भवतारणम् ॥ ४९ ॥ fasari कोट्यः सार्द्धा द्वादश ब्रह्मसद्मनि । निपेतुः सुरनिर्मुक्ताश्वञ्चज्जयजयारवम् ॥ ५० ॥
यतः- “ सब्वेहिं जिणिदेहिं जहि अ लद्धाओ पढमभिक्खाओ । तहिअं वसुहाराओ बुट्ठाओ पुष्कवुडीओ ॥ १ ॥ अद्ध य तेरस कोडी उक्कोसा होइ तत्थ वसुहारा । अद्धतेरस लक्खा जहन्निया होइ वसुहारा ॥ २ ॥ सन्वेसिपि जिणाणं जेहिं दिन्नाउ पढमभिक्खाउ । ते पयणुपिज्जदोसा दिव्वेवरपरकमा जाया ॥ ३ ॥ " प्रभोः पारणकस्थाने ब्रह्मदत्तः प्रमोदतः । धर्मचक्रं व्यधाद् विश्व विश्ववन्द्य सुशर्मणे ॥ ५१ ॥ आर्यानार्येषु देशेषु विहरन्निर्ममः प्रभुः । घात्यानि सर्वकर्माणि ध्यानाग्निनादहत् क्षणात् ॥ ५२ ॥ अहौ हारे मणौ लोष्टे तृणे स्त्रैणेऽरिपौ रिपौ । काञ्चने काचसङ्घाते समदृक् समभूत्प्रभुः ॥ ५३ ॥ सुखे दुःखे भवे मोक्षे निर्जने जनसङ्कुले । दिवा रात्रौ च सन्ध्यायां समभावोऽभवज्जिनः ॥ ५४ ॥
For Private and Personal Use Only
55255
॥ २६९ ॥