________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शत्रुञ्जय कल्पवृ०
॥२६८॥
25255DTSTSTSESESSESESC
तदेवं ध्यायति स्वामि-न्याऽऽजग्मुत्रिदिवात् सुराः । लोकान्ता जयजयेत्यु-च्चरन्तश्च तदग्रतः ॥ ३८॥ अनेके प्रोच्यन्ते-' सारस्सयमाइच्चा वह्नी वरुणा य गद्दतोआ य । तुसिआ अव्याबाहा अग्गिच्चा चेव रिट्ठा य ॥१॥' तीर्थ प्रवर्त्तय स्वामिन ! भवकूपे महत्यपि । पततो भविनो वाणी-वेडयोद्धर साम्प्रतम् ॥३९॥ स्वयंबुद्धोऽपि सर्वज्ञः श्रुत्वा देवगिरं तदा । आरंभे वार्षिकं दानं दातुं द्वितीयवासरे ॥४०॥ वर्ष यावत् प्रभुयं दायं दानमनगलम् । दीक्षां लातुमना राज्यं सगराय वितीर्णवान् ॥४१॥ वर्षेण यद्ददौ दान-मथिभ्यः प्रभुरादरात । तस्य किश्चिन्निगद्यत सङ्ख्यामिति जिनागमे ॥ ४२ ॥ "एगा हिरण्णकोडी अट्ठव य अणूणगा सयसहस्सा । मूरोदयमाईयं दिञ्जइ जा पायरासाओ ॥१॥ तिन्नेव य कोडि सया अट्ठासीयं च हुंति कोडीओ । असि च सयसहस्सा एवं संवच्छरे दिन्नं ॥२॥" गज-बाजि-हयोर्वीणां रत्न-माणिक्य-वाससाम् । दाने संवत्सरे सङ्खयां वेत्ति नो ज्ञानिनं विना ॥४३॥ ततः सगरभूपालः सौधर्मशानवासवः । क्रियमाणोत्सवे स्वामी शिबिकायां स्थितः प्रभुः ॥४४॥ सहस्रपर्वतेऽभ्येत्यावतीर्य किल यानतः । पञ्च मुष्टया व्यधाल्लोचं नृपालसुरसाक्षिकम् ॥ ४५ ॥ विधायाथ नमस्कारं सिद्धानामजितस्तदा । दीक्षां स्वयं ललौ शक्र-भूपयोः कुर्वतोमहम् ॥ ४६ ।। माघशुक्लनवम्यां तु शशाङ्के रोहिणी-स्थिते । उत्तराहे प्रभोर्ज्ञानं चतुर्थ समजायत ॥४७॥
2525252SSISHTIGE
-
LU२६८॥
For Private and Personal Use Only