________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय कल्पवृ०
आदर्श स्वं मुखं पश्यन् नृपः सूर्ययशा नृपः । भरतेश इव प्राप ज्ञानं केवलसंज्ञकम् ॥ ७५ ।। लिङ्गं प्राप्येन्द्रतः सूर्य-यशाः सुविहरन् क्षितौ । बोधयामास भूयिष्ठ-भव्यान् सर्वज्ञधर्मणि ॥ ७६ ॥ क्रमाच्छत्रुञ्जये शैले गत्वा सूर्ययशा मुनिः । सर्वकर्मक्षयान्मुक्तिसातमापायुपः क्षये ॥ ७७ ॥ भरतेश इवादित्य-यशोमुख्या महीधराः । यात्रां विस्तरतश्चक्रः शत्रुञ्जये शिलोच्चये ॥ ७८ ॥ भरतेश इवादित्य-यशोमुख्या महीधराः । अष्टौ पश्यन्त आदर्श मुखं ज्ञानजुषोऽभूवन् ॥ ७९ ॥ यतः-"राया आइच्चजसे महाजसे अ बलभद्दे । बलवीरिय कित्तिवी रिए जलविरिए दण्ड विरिए अ॥" एभिर्भूपैश्च बुभुजे भरतार्द्ध समन्ततः । भगवन्मुकुटः शक्रो-पनीनो मृHधारि च ॥ ८ ॥ भरतादनुसन्ताने सर्वे भरतवंशजाः । अजितस्वामिनं यावद् मुक्त्यनुत्तरगामिनः ॥ ८१ ।। सर्वे सङ्घपतीभूय तीर्थे शत्रुजयादिके । यात्रां व्यधुर्गृहान् तुङ्गा-नचीकरन जिनेशितुः ॥ ८२ ।। एभिरष्टभिरू-शैः श्रीआदित्ययशोमुखैः । उद्धारांश्चक्रिरे शत्रुञ्जय आदिजिनालये ।। ८३ ॥
॥२६१ ॥
SSSSSSSSSSSSES
SESSTSETSESSPSSPSSSSSS
॥२६॥
॥ श्री ईशानेन्द्रोद्धारः ॥ क्षेत्रे महाविदेहाख्य ईशान स्त्रिदशेश्वरः । सुव्रतस्याहंतः पार्थे शुश्रावेति कृतादरः ॥१॥
For Private and Personal Use Only