________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
यत्र नम्यादयो वाचं-यमा सिद्धिमगुः पदे । प्रासादं विपुलं तत्राचीकरैस्तत्तनुभवाः ॥९॥ तत्र रत्नमयीं नाभि पुत्रमूर्ति मनोहराम् । स्थापयित्वोभयोः पार्श्वे नमेश्च विनमेः पुनः ॥१०॥ रत्नमूर्ती जगल्हादकारिण्यौ रुचिराकृती । स्थापयामास नाभेय-सू नुरादिमचक्रिराट् ॥ ११ ॥ युग्मम् ॥ वतिन्यो नमिपुत्र्योऽथ चतुःपष्ट्रयङ्कसम्मिताः । चर्चाद्या सिद्धशैले तु यस्मिन् शृङ्गे शिवं ययुः ॥ १२ ॥ कृष्णचैत्रचतुर्दश्यां निशीथे तत्र ताः समम् । अतः शृङ्गस्य तस्यासीत् चर्चाऽऽख्यं लोकविश्रुतम् ॥१३॥
शत्रुञ्जय कल्पवृ०
-
-
॥२५१ ॥
SSSSSSSSSSSESES
SESSESSESSSSSSSSSSS
॥ श्री आदित्यशोमुख्यभूपाना सम्बन्धः ॥ सव्वटसिद्धपत्थड अंतरीया पण्णकोडिलक्खुदही । सेढीहिं असंखाहिं चउदस लक्खाहिं संखाहिं ॥१६॥ जत्थाइच्चजसाई सगरंता रिसहवंसजनरिंदा ।
सिद्धिं गया असंखा जयउ तयं पुंडरीतित्थं ।।१७।। सर्वार्थसिद्धप्रस्तटे मुक्तौ च अन्तरान्तरा पञ्चाशल्लक्षकोयुदधयः-पञ्चाशत् कोटिसागरास्तेषां श्रेणि
॥२५॥
For Private and Personal Use Only