________________
Shri Mahavir Jain Aradhana Kendra
शत्रुष्जय कल्पवृ०
॥ २३४ ॥
552525225
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकदा वासवोsसङ्ख्य- देवश्रेणिसमन्वितः । एत्यायोध्या न्तिकेऽनंसीत श्रीनाभेयं प्रमोदतः ॥ ३३ ॥ तत्र शक्रावताराख्ये तीर्थे भरतच विराट् । प्रासादं वृपभेशस्य विदधे बहुरैव्ययात् ॥ ३४ ॥ बिम्बं रत्नमयं तत्र स्थापयित्वाssदिमप्रभोः । आदिमश्चक्रिराइ मोदा - दस्थापयत्सुभक्तितः ॥ ३५ ॥ एवं भरतचक्रीशो भूरिसङ्घयुतो मुदा । शत्रुञ्जये व्यधाद् बह्रीं यात्रां व्ययम् धनं बहु ॥ ३६ ॥ यत्राष्टापद भूमिधे श्रीआदिजिननायकः । मुक्ति ययौ यतीनां तु सहस्रैर्बहुभिः समम् ॥ ३७ ॥ तत्र श्री भरतः सिंह- निषद्याकारमद्भुतम् । प्रासादं कारयामास चतुर्द्वारं च रैमयम् ॥ ३८ ॥ तत्रादिजिन वीरान्त - जिनानां प्रतिमा वराः । जिनमानप्रमाणाश्चा - स्थापयद् भरतो नृपः ।। ३९ ।। 'उसभी पंचधणुस नव पासो सत्त रयणीओ वीरो । सेसट्ट पंच अट्ठय पन्ना दस पंच परिहाणी ॥ ४० ॥ ' स्तूपानां च शतं भ्रातृ-शतसत्कं जिनान्वितम् । कारयामास चक्रीशः कल्याणप्राप्तिहेतवे ॥ ४१ ॥ अथ कालाज्जनान् लोभ-भाजो मत्वाऽऽदिचक्रिराट् । अष्टापदगिरौ तीर्थ रक्षायै चक्रिवानिति ॥ ४२ ॥ योजनान्ते योजनान्ते दण्डरत्नेन चक्रिराट् । अष्टौ सोपानकान्येव चकार तीर्थभक्तितः ॥ ४३ ॥ भरतो भूरिशो यात्राः शत्रुञ्जयशिलोच्चये । भूरिसङ्घयुतोऽकार्षीद् भूयिष्ठविभवव्ययात् ॥ ४४ ॥ गच्छन् सुप्तः स्थितो भुञ्ज - मानो वार्ता करन्नपि । भरतो ध्यातवान् शत्रुञ्जयं तीर्थं पुनः पुनः ॥ ४५ ॥
For Private and Personal Use Only
124256SG
॥ २३४ ॥