________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
* यतः-न बोधिजीजं नो मुक्तिर्न स्वर्गः कुशलं न हि । शुक्लद्रव्यस्य नो लब्धि-देवनिन्दापरस्य तु ॥१॥ मूकत्वम् काहलत्वम् च लूताकुष्ठादिदोषजाः । मुखरोगाः सप्तपष्टि-जर्जायन्ते जिननिन्दया ॥५॥ अयशोऽकालमरणं दुःखं वक्त्रविगन्धता । लूतातन्तुमुखा दोषा जायन्ते गुरुनिन्दया ॥६॥ संसारी नरके तिर्यग्-भवे स्यात् स पुनः पुनः । धर्मिणां निन्दको नैव लभते मानुषं भवम् ॥७॥ त्रयाणामपि यस्तेषां निन्दको घोरपातकी । तस्य संसर्गमात्रेण मलिनाः स्युः परेऽपि हि ॥ ८॥ अस्मत्कुलकलङ्काय नन्दनोऽयं भविष्यति । ध्यात्वेतीभ्येन स त्यक्तो दूरे तस्करवद् गृहात् ॥९॥ स लूतामुखपाकेन प्रान्ते वेदनयाऽदितः । मृत्वा कालाभिधः पुत्र स्तवायमभवत् क्रमात् ॥१०॥
शत्रुञ्जय कल्पवृ०
॥२२४॥
JELE25252525252SSZZST25
SP5PS2525252STIG2SPS259
श्री महाकालसम्बन्धश्चतुर्थः । कुल्यपुर्या मुकुन्दस्य द्विजयाऽभूद्धरिसुतः। भिक्षोपजीवितां याश्चा-परो दुःखस्य भाजनम् ॥१॥ देशाद्देशं भ्रमन् विप्रो दुःपूरोदरपूर्तये । सार्चिकस्य कस्यापि गेहे किङ्करतां श्रितः ॥ २ ॥ सोऽन्यदाऽऽदाय सर्वज्ञ-भूषणानि दिनात्यये । लात्वा विकीय वक्षस्वं (!) बभार वाडवाधमः ॥३॥
॥२२४।।
For Private and Personal Use Only