________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallassagarsun Gyanmandie
शत्रुजय कल्पवृ०
॥१८५॥
ISISSESS
* तथा जीवन्तो मृतकाः पञ्च श्रूयन्ते किल भारते । दरिद्रो व्याधितो मूर्खः प्रवासी नित्यसेवकः ॥ ६॥ ___ इहलोकेऽपि धनिनः परोऽपि स्वजनायते । स्वजनोऽपि दरिद्राणां तत्क्षणाद् दुर्जनायते ॥७॥
ततः क्रमात् समानीय तृणकाष्ठानि सन्ततम् । विक्रीय निजनिर्वाहं चकार सुमतिः सदा ॥ ८ ॥ * यतः-“बुभुक्षितः किं न करोति पापं, क्षीणा नरा निष्करुणा भवन्ति । म
किं नीचकर्मादि रमावियुक्ताः, कुर्वन्ति लोकाः कुलजा अपीह" ॥९॥ ततः पद्मो विदेशं तु गत्वा भूरि धनं क्रमात् । अर्जयित्वा समायातो हायनैर्दशभिर्बुवम् ॥ १० ॥ ततोऽखिलैर्जनैः शश्वत सुमतिर्मान्यते मुदा । यतः श्रीः पूज्यते लोकै नै दारिद्रयं कदाचन ॥ ११ ॥ ततः सुमतिरुद्याने धर्माचार्यान्तिकेऽन्यदा । धर्म जीवदयामूलं शुश्रावेति कृतादरम् ॥१२॥ * 'स्वर्गस्तस्य गृहाङ्गणे सहचरी साम्राज्यलक्ष्मीः शुभा, सौभाग्यादिगुणावलिविलसति स्वैरं वपुर्वेश्मनि ॥ ___ संसारः सुतरः शिवं करतलक्रोडे लुठत्यञ्जसा, यः श्रद्धाभरभाजनं जिनपतेः पूजां विधत्ते जनः ॥१३॥ * “दिवसनिसा घडिमालं आउंसलिलं जणस्स चित्तूणं । चंदाइचबइल्ला कालरहट्टै भमाडंति" ॥१४॥ * कम्मह वरेइ रुडपडउ धम्मह मंदी देह । आपण सरिसी चोरडी तई किमुं सारख्या एह ॥१५॥ * जीव कडेवर इम भणइ मई हुतई करि धम्म । हुं माटी तू रयणमय हारि म माणुसजम्मु ॥१६॥
252TSIPSSSSSSSSS
ASSESEI
For Private and Personal Use Only