________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
एक कैलासशैलानु-कारि सर्वज्ञमन्दिरम् । कारथित्वा नृपः शान्ति प्रतिमामस्थापयत्तदा ॥७८ ॥ पुण्यपालः स्वपुत्राय राज्यं दत्त्वा सदुत्सवम् । गृहीत्वा संयम चक्रे तपो मुक्तिसुखप्रदम् ॥ ७९ ॥ तपः कुर्वन् सदा पुण्य-पालो ध्यानान्मनागपि । न चचाल मरुद्भूमी-धरवत् हृष्टमानसः ॥ ८० ॥ * यतः-सन्तः सन्तोऽपि संसारे न मुञ्चन्ति निजां स्थितिम् । मिष्ट एव समुद्रेऽपि महीरावणवाहकः ॥ ८१॥क क्रमाच्छत्रुञ्जये गत्वा पुण्यपालस्तपःपरः । पुण्यपापक्षये मुक्ति भूरिसाधुयुतो ययौ ॥ ८२ ।।
शत्रुजय
रूपव
८४॥
PISRTSPSSISESEPSISSISEISEASE
- - -*
श्री महाबाहुभूपत्रिविक्रमराजर्षिमुक्तिगमनसम्बन्धः । अतो गतचतुर्विंशतिकायां कमले पुरे । सुमतेर्वणिजो जाता पत्नी पाभिधा वरा ॥१॥ पुत्रः पाभिधो वर्यरूपः शास्त्राण्यनेकशः । तथाऽपाठीद् बुधोपान्ते यथाऽभूद् गुरुसन्निभः ॥२॥ व्यवसायपरस्यास्य सुमतेर्वणिजः क्रमात् । तुत्रोट कमला कृष्ण-पक्षचन्द्रमरीचिवत् ॥३॥ लक्ष्म्यभावान सन्मानं लभते सुमतिः क्वचित् । ततोऽतीव स्वयं धत्ते दुःखं चेतसि सन्ततम् ॥ ४॥ * यतः- यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः । यस्यार्थाः स पुमान् लोके यस्यार्थाः स च पूज्यते' ।५
29255252525252T52765211
।।१८४॥
For Private and Personal Use Only