________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुजय
॥१७१ ॥
SSSSSSSSSSESSI
उदयंमि सहस्सकरे सलोअणो पिच्छइ सयललोअं। जन्न उलूओ पिच्छइ सहस्सकिरणस्स को दोसो ? ॥१२७ ॥ एवं भावयतः शुद्धां भावनां तस्य तत्र तु । पुण्यं बभूव कल्याण-नगरीगमनोचितम् ॥१२८ ॥ श्रेष्ठिना शिक्षितः सोमः प्रवरैः कुसुमैः प्रभोः । शरीरेऽङ्गी तथा चक्रे यथाऽन्येषां बभूव मुद् ॥१२९ ॥ क्रमात् सोमो मृतो जातो गुणराजः सुतस्तव । मृत्वा भीमोऽभवद्वत्स-राजेत्याह्वोऽङ्गजोऽपरः ॥ १३०॥ जिनाङ्गीकरणात् पाप नामरूपकरी कलाम् । गुणराजः सुतस्ताव-कीनोऽयमिह संसृतौ ॥ १३१ ॥ चन्द्रदत्तं सुपात्राय दानं भीमोऽनुमोदयन् । वत्सराजः प्रगे प्राप दीनारशतपञ्चकम् ॥ १३२ ॥ चन्द्रो मृत्वा कलापुर्यां पञ्चमोदकदानतः । पञ्चकोटीसुवर्णस्या-भवदिभ्योऽधिपो धनः ॥१३३ ॥ तस्माद्दानाद्धनो मुक्ति गन्ता पञ्चमके भवे । तब सूनोर्भवे षष्ठे मोक्षो भावीति चिन्तय ॥१३४ ॥ पुण्यक्रिया न मोक्तव्या दुष्कर्मक्षयहेतवे । पापे सति यतो मुक्तिनँव जायेत देहिनाम् ॥१३५॥ श्रुत्वेति पुत्रयोः पूर्व भवं निष्पादितं वृषम् । श्रीदः पुत्रयुतो धर्म ललौ सम्यक्त्वसंयुतम् ॥ १३६ ॥ मातपिठ्युतौ धर्म-माहतं तौ सहोदरौ । कुर्वाणौ चक्रतुर्यात्रां सिद्धक्षेत्रादिषु क्रमात ॥१३७ । श्रीदः पत्नीयुतो लात्वा संयम गुरुसन्निधौ । पालयस्त्रिदिवं षष्ठं जगामामलमानसः ।। १३८ । पूजादानप्रभावेण श्रीदश्रेष्ठितनूभवौ । ततश्च्युतौ शिवं स्तोकभवान्मुक्तिमिहयतुः ॥१३९ ॥
252SSTSEESSSSS555258
॥१७१।।
For Private and Personal Use Only