________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय कल्पवृ०
॥१६८॥
ESTUSESZILSIS5255PSSSSS
नृत्येक नर्तकी राज-रायोश्चित्तं सुमोदभाग् । कुर्वाणा याचते हारं राहीकण्ठस्थितं नृपम् ॥ ८८ ॥ राजाऽभाणीत प्रिये ! देहि हारमस्यै खियै द्रुतम् । राज्ञी जगौ न दास्येऽह-मेकावल्यभिधंत्विमम् ॥ ८९ ॥ एकदा भूपतिर्यावद् हारं राज्ञीहृदि स्थितम् । लाति तावत् स तुत्रोट मणिकान्यपतन् भुवि ।।९० ॥ नर्तकी कर्कटो भूत्वा मणिकान् भक्षयन् क्रमात् । न जज्ञौ मणिकं तं च यत्रास्थात्तस्य जीवितम् ॥ ९१ ॥ गुणराजस्ततश्चोतु-रूपभृत् कर्कटं तकम् । तथाऽदशद्यथा योगी मृत्वा श्वभ्रं समीयिवान् ॥ ९२ ॥ योगिनाऽपहृतं पुत्रं ज्ञात्वा श्रेष्ठी प्रियायुतः । अभ्येत्य भूपतेः पार्वे जगादेत्युञ्चनिःस्वनम् ॥९३ ॥ स्वामिन् ! वसति ते ग्रामे हृतो मे योगिना सुतः । दुःखितानामनाथानां शरणं त्वं महीपते ! ॥९४ ।। राजाऽऽकार्यानुगान् प्राह दृष्ट्वा तं दुष्टयोगिनम् । हत्वाऽस्य तनयं दत्थ प्रजापो नृपतिर्यतः ॥ ९५ ॥ विलोक्य भूमिभुगभृत्यरष्टे योगिनि ध्रुवम् । पुत्राप्राप्तौ सपत्नीकः श्रेष्ठी दुःख्यभवद् भृशम् ॥९६ ॥ दुःखितौ मातरं तातं मत्वा मार्जाररूपभृत् । ध्यातवान् गुणराजोऽथ पित्रोः स्नेहविचेष्टितम् ॥ ९७ ॥ त्यक्त्त्वौतुरूपमहाय गुणराजोऽभवद्यदा । तदोचतुर्नृपो राज्ञी कोऽयमत्रागतो नरः ? ॥९८॥ जननीजनको पुत्रं विलोक्य प्रोचतुर्मुदा । पुत्रः किमेष नौ अत्र समेतोऽस्त्यन्य एव न ॥ ९९ ॥ उपलक्ष्य सुतं सम्यग् दोभ्या॑मालिङ्ग्य रङ्गतः । ताताम्बे प्रोचतुः पुत्र ! कुत्रास्थाः क्व गतोऽसि भोः ॥१०॥
BZS25252525252525ZSESEIS
॥१६
For Private and Personal Use Only