________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
525252525
शत्रुजय कल्पवृ०
॥१६३॥
गता लक्ष्मीः समायातं दारि-यं दुःखदायकम् । लक्ष्मी विना नरा नैव शोभन्ते कहिंचित् क्वचित् ॥ २३ ॥ * यत:-"जाई रूवं विञ्जा तिन्नि वि निवडंतु कंदरे विवरे । अत्थुच्चिय परिवड्ढउ जेण गुणा पायडा हुति" ॥२४॥ तेन तौ तनयौ कस्मै-चिन्नरायाऽर्थसाधवे | वितीर्यावां सुखी स्याचो दारियं नो यतो वरम् ॥२५॥ * यतः-“अनाज्यं भोज्यमप्राज्यं विप्रयोगः प्रियैः सह । अप्रियः सम्प्रयोगश्च सर्व पापविजम्भितम् ।। २६ ॥5 एवं वितन्वतो वार्ता श्रेष्ठिनः प्रियया समम् । एको योगी समेत्यावर भिक्षां देहीह मेऽधुना ।। २७ ॥ ताभ्यामुक्तं कथं भिक्षा दीयते भवतोऽधुना । यतो न मुञ्चतेऽस्माकं गृहं दारिद्यपादपः ॥२८॥ यतः-सहोदरव्ययाः(थाः) पंच दारिद्रयस्यानुजीविनः । ऋणं दौर्भाग्यमालस्यं बुभुक्षाऽपत्यसन्ततिः ।। २९ ।। विपुलमतेरपि बुद्धिनश्यति पुरुषस्य विभवहीनस्य । घृतलवणतेलतन्दुल-वस्त्रेन्धनचिन्तया सततम् ॥३०॥ योग्याचष्टाऽनयोस्मन्यो- सल्लक्षणशालिनोः । सतोर्भवद्गृहे दुःखं दारिद्रयसम्भवं कथम् ? ॥३१॥ श्रेष्ठयभाणीत सदाकारं बहिर्वर्यतमद्युति अन्तःकटु कथं मोद-प्रदं स्यादिन्द्रवारणम् ? ॥ ३२ ॥ योगी जगौ गृहे यस्य नास्त्येकोऽपि तनूभवः । शून्यं तस्य समस्त्येव गेहं जानीहि नेगम ! ॥ ३३ ॥ * यतः-" अपुत्रस्य गृहं शून्यं दिशः शून्या अबान्धवाः । मूर्खस्य हृदयं शून्यं सर्वशून्यं दरिद्रता" ॥ ३४ ॥ श्रेष्ठयवक् क्रियते तेन हेम्ना कि येन शालिना । त्रुटतः श्रवणे दुःखं जायते देहिनां यतः ॥ ३५ ॥
252SSTSE2555SS255256
।१६३॥
252525
For Private and Personal Use Only