________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
श्री पार्श्वनाथस्य शत्रुञ्जयसमागमनस्वरूपम् । वाणारसीपुरे वर्ये-ऽश्वसेनस्य महीपतेः । वामादेवीभवः पाश्र्व-नामाऽभूत तनयो वरः ॥१॥ क्रमात् त्यक्त्वा गृहं दीक्षां गृहीत्वा लब्धवित्तमः । शत्रुञ्जये ययौ भूरि-साधुसन्ततिसंयुतः ॥२॥
अत्र श्रीपार्वजिनेश्वरेण धर्मदेशना कृता । तथाहिशत्रुजय
गुरुभ्योऽप्यधिकः शिष्यः कोऽपि स्याद्गुणराजवत् । करभी-तुरगेभादि-रूपैर्योऽवश्चयद् गुरुम् ॥३॥ कल्पवृ०
ददानो भीमवद् दानं जीवः प्राप्नोति स क्रमात् । जिनार्चा भङ्गिभिः कुर्वन् सोमवल्लभते शिवम् ॥ ४॥ ॥१६१॥
तथाहि-वसन्तनगरे वीर-श्रेष्ठिनोऽभूत् प्रिया रमा । कोटिद्वयमितं हेम्नां व्यवसायात क्रमात् गृहे ॥ ५ ॥ अपत्याऽभावतः श्रेष्ठि-श्रेष्ठिन्यौ दुःखितौ सदा । पृच्छतोऽपत्यसिद्धयर्थ नैमित्तिकविदो जनान् ॥६॥ * यतः-'देवहीनं देवकुलं यथा राज्यं विना नृपम् । विना नेत्रे मुखं नैव यथा राजति भूतले ॥७॥॥ । तथा सत्यपि भूयिष्ठे विभवेऽभ्रंलिहे गृहे । कुलं न शोभते नृगां कदाचिन्नन्दनं विना ॥ ८॥ H* यतः-यत्र न स्वजनसङ्गतिरुच्चै-यंत्र नैव लघुलघूनि शिशूनि ।
यत्र नास्ति गुणगौरवचिन्ता, हन्त तान्यपि गृहाण्यगृहाणि ॥९॥क
ISISTAS2552TS25TSSTELEI
ICSESS2SSESESZS52SSESSES2.
॥१६१॥
For Private and Personal Use Only