________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुजय
कल्प
कल्पवृ०
॥१५९॥
BSASSELSESSISESSIS
॥श्री नमिजिनेश्वरस्य शत्रुञ्जयसमागमनस्वरूपम् ।। मिथिलायां पुरि श्रीमान् विजयक्षोणिनायकः । प्रशशास प्रजा न्याय-मार्गेण धर्मतत्परः ॥१॥ तस्य वना प्रिया कुम्भि-मुख्यसुस्वमसूचितम् । श्रावणस्यासिताष्टम्पा-ममूत तनयं वरम् ॥२॥
इन्द्रकृतं जन्मोत्सवादि ज्ञानप्राप्तिपर्यन्तमत्र वाच्यम् । नमिनाथो बहून् भव्यान् बोधयन् पृथिवीतले । सिद्धाद्रौ समवासार्षीद् भूरिसाधुसुरार्चितः ॥३॥ तत्रैवमुपदेशं ददौ-मुजाभिधे पुरे मुञ्ज-श्रेष्ठिनो धर्मशालिनः । पनापत्नीभवः पुत्रो मण्डनोऽजनि सुन्दरः ॥४॥ वर्धमानः क्रमाद् विज्ञ-समीपे पाठितस्तथा । यथा कर्मसु धर्मेषु कुशलोऽजनि मण्डनः ॥ ५ ॥ * यतः-“विद्वत्वं च नृपत्वं च नैव तुल्यं कदाचन । स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ॥६॥॥
श्रेष्ठिनोक्तं सदा कार्य चकार मण्डनाङ्गजः । विनीतः सरलस्वान्तः सर्वेषां रोचितोऽभवत् ॥ ७॥ A श्रेष्ठी शिक्षां ददानस्त्व-न्यदा प्राह सुतं प्रति । वृद्धस्य नोत्तरो देयः कदाचिद्धितमिच्छता ॥८॥
अङ्गीकृत्य पितुर्वाणी मन्येधुर्मदनः सुतः । वितीर्य सदनद्वारं शय्यायां समुपाविशत् ॥९॥ इतः श्रेष्ठी समेतोऽवग् भोः पुत्रोत्तिष्ठ साम्प्रतम् । उद्घाट्य गृहद्वार कार्यमस्ति ममाऽधुना ॥१०॥ पितुर्वचः स्मरंश्चित्ते मदनः सरलाशयः । ददौ प्रत्युत्तरं नैव मनाग विभ्यन् तमोभयात् ॥ ११ ॥
ISSTSESESE252ZSTSESESS!
For Private and Personal Use Only